This page has not been fully proofread.

The thirty-two Bharataka stories.
 

 
सुघोषग्रामे भूयांसो जटिनो वसंति । तेषां मध्य एकः सर्वपशु-
नामा जव्यस्ति । तेनैका वाटिका कृता । सा कियद्भिर्वर्दिव्यद्रुमपु-
प्पफलोपचिता स्वर्वाटिकाकल्पाजनि । तस्यां रात्री कामधेनुरागत्य
चरति । प्रभातप्राबायां रात्रौ पुन: स्वर्गेोत्पत्य याति । एवं प्रत्यहं
तया विनाश्यमानायां वाटिकायां धनिकजटिना रात्रौ सावधानीभूय 5.
स्थितं । तावता गौरागता । तां संपूर्ण रात्रिं यावच्चरित्वा पाश्चा-
त्वरात्रौ स्वर्गच्छंतीं दृष्ट्वा जटी पुच्छे विलम: स्वर्गे गतः । तत्र सरस-
मोदकादि भक्षितं प्रीतच तद्रसेन । पुनरन्यदिने तत्रत्यमेकं सिंहके-
सरमोदकं लावा तस्याः पुच्छे विलग्य स्ववाटिकायामायातः । प्रातः
स्वगृहे गतः । अन्ये जटिनो मिलिताः । तैः पृष्टं । त्वं व गतोभूः 149
सति । अहं स्वर्गे । तवेंद्रचंद्रेश्वर विनायकादयो दृष्टाः । ईदृशाश्
मोदका अक्षिताः । इत्युका तान्दर्शयति । तैभतिकैस्तस्य खंड २'
भचितं । जिह्वायां लनं । तैरुतं । भोरमानपि स्वर्गे नय यतो
वयमपि स्वर्ग पश्यामस्तत्सत्कान्मोदकान्मक्षयाम: । ततस्तेनीतं । सर्वेपि
मया सह वाटिकामध्य आगच्छेतु । प्रच्छन्नास्तिष्टंतु " । यदा गौच
रित्वाकाश उत्पतति तदाहं तस्याः पुच्छे लगिष्यामि ¨ 1 मम पादेन्येन
तस्याप्यपरेश" लगनीयम् । एवं " सर्वैरपि श्रेणि: कार्या । एवं कृत्वा
सर्वेप्युत्पतिताः । अर्धमार्गगमन एकेनाधःस्थेन संदेहः पृष्टः । भोः स्वर्गे
किचन्माना मोदका: संति 16 । ततो मुख्यभरटकेन भृशं मूर्खेण गोः
पुच्छं" मुक्का हस्ताभ्यां दर्शितं । मोरियन्मानास्ते संतीति । ततः 20
सर्वेपि भूमौ पतिताः । एवमनवसरे संदेहो न प्रष्टव्यः ॥ इति त्रयो
 
S
 
9
 
10
 
11.
 
17
 
दशकथा ॥ १३ ॥
 
32
 
6
 
#
 
2
 
वाक्यतत्त्वमजानंञ्च यथादृष्टप्रवर्तकः ।
वैद्यपिट्टितपुचेचिजटिवद्राजते नहि ॥ १ 20
 
3
 
कोरंटकग्रामे बधिरो वृद्धो जटी वसति । तस्य शिष्यो बाधि-S..
यंदू नस्तापगमोपायान्मार्गयति । एकदा भिक्षायै स कस्यचिद्वैद्यस्य गृहे
जगाम । पूर्वमपि च तस्य वैद्यस्य गृहेष्टवर्षीयो' बाल: पित्रा लेखशा-
लागमनाय' शिष्यमाणोस्ति । पित्रा बऊ वादितोपि रोषात्स नोत्त-
रयति । ततः पित्रोक्तं । भो : 10 किं न शृणोषि । २५ । तथापि न
वति । ततो भृशं रुष्टेन पित्रा स्थंभे दृढं बद्धा चपेटयता पिट्टितो 30.
 
12