This page has been fully proofread once and needs a second look.

III. Text of Bharatakadvaātrimsśika,
 
ā 29
 
राजमान्यत्वेन द्वितीय दिने" तेन नटपेटकेन रात्रौ पुरोहितगृहे नाटकं

मंडितं । भूयांसोपि" लोका अवलोकका " मिलिताः । ततस्तेन न-

पेटकेन" प्रहरत्रयं यावन्नानारूपरसोपेतगीतांगहारांगविक्षेपहस्तकादि-

प्रकारैर्नाटकं" कृतं । परं तस्यातिमूर्खस्य पाषाणप्रायस् पुरोहितस्य
4

किमप्याश्चर्यं नाजायत 27
। ततः स किमपि न दत्ते । ततः सूत्रधारी
रो
विलक्षश्चिंतयति । नूनमयं महामूर्ख सर्वथायोग्यः संभाव्यते सर-

सकथारसानां । ततः कमप्यधीश्वरसत्कं" प्रबंधं मुग्धजनरंजनोचितं

कौतुककारि प्रस्तावयामि यतस्तच्छ्रवणात्संतुष्टो दानं ददाति 1
 
29
 
31
 
34
 

इति" विमृश्य प्रस्तावयति । यथा ।
 

 
कहिसु " भरडक* जं जं कीजं
 
कथा ॥ ९ ॥
 
उं । 14
 
40
 
41
 
48
 
15
 

 
इतीदं श्रुत्वा स भरटक: # स्वयं शंकित: । निश्चितमेष सूत्रधारो

मदीयं बावाणारस्यां रजकगृहे भोजनं जानाति । तल्लोकमध्ये " मा

प्रकाशयतु । इति हेतोः सुवर्णाभरणपट्टकूलादि " बहु दानं दत्तं ।

पुनर्लब्धोपायेन सूत्रधारेण तदेव पदं द्वितीयवारं प्रस्तावितं 6 1
45

भरटकेन पुनर्दानं दत्तं । एवं तृतीयवेलायां । चतुर्थवेलायां कुपितेन

भरटकेन स्वयमेव स्वकृतं " दुष्कृतं प्रकटीकर्तुतुं प्रोक्तं । यथा । भोः

सूत्रधार त्वं पुन: २ किं कथयतिसि कहिसु भ० इत्यादि । याहि

कथय । मया वाणारस्यां बुभुक्षया म्रियमाणेन रजकगृहे भुक्तं ।

एतदेव कथयसि * । कथय तर्हि । अतः परं किमपि न ददामि ।

तच्छ्रुत्लावा लोकः सर्वो विस्मितः । नाटकं विसर्जितं ॥ इति नवमी
 
.50
 
51
 
55
 
56
 
41
 

कथा ॥ ९ ॥
 
व्यवहारमजानानो नरः शोभां बिभर्ति नो ।
 

लोकोपहासं चाप्नोति शंडदोग्धा यथा जटी ॥ १
 
29
 
15
 
28
 

 
सुस्थितग्रामे बहवो भरटका वसंति । एकदा तैर्भिक्षायां गतैः
25

कस्यापि कौटुंबिकस्व गृहे पायसं घृतशर्करोपेतं लब्धं । तैस्तद्भुतं ।
 
1
 
क्तं ।
जिह्वायां लग्नं । तदुत्पत्तिर्भरटकैर्यजमानेभ्य: पृष्टा । तैः स प्रकार:

प्रोक्तः । ततो द्रव्येण तेतैरेका गौ: क्रीता नवप्रसूता दुर्बला च ।

ततोन्यैर्भरटकैः प्रोक्तं । भो मूर्खा भवद्भिरेषा दुर्बला गौ: किमर्थ

क्रीता 1 । एषा च लघुस्तनी । स्वल्पमेव दुग्धं दास्यति । अतोखाः
 
स्याः