This page has not been fully proofread.

III. Text of Bharatakadvatrimsika,
 
राजमान्यत्वेन द्वितीय दिने" तेन नटपेटकेन रात्रौ पुरोहितगृहे नाटकं
मंडितं । भूयांसोपि" लोका अवलोकका " मिलिताः । ततस्तेन नर-
पेटकेन" प्रहरत्रयं यावन्नानारूपरसोपेतगीतांगहारांगविक्षेपहस्तकादि-
प्रकारैर्नाटकं" कृतं । परं तस्यातिमूर्खस्य पाषाणप्रायस्थ पुरोहितस्य
4 किमप्याश्चर्य नाजायत 27
। ततः स किमपि न दत्ते । ततः सूत्रधारी
विलक्षश्चिंतयति । नूनमयं महामूर्ख सर्वथायोग्यः संभाव्यते सर-
सकथारसानां । ततः कमप्यधीश्वरसत्कं" प्रबंधं मुग्धजनरंजनोचितं
कौतुककारि प्रस्तावयामि यतस्तच्छ्रवणात्संतुष्टो दानं ददाति 1
 
29
 
31
 
34
 
इति" विमृश्य प्रस्तावयति । यथा ।
 
कहिसु " भरडक* जं जं कीजं
 
कथा ॥ ९ ॥
 
। 14
 
40
 
41
 
48
 
15
 
इतीदं श्रुत्वा स भरटक: # स्वयं शंकित: । निश्चितमेष सूत्रधारो
मदीयं बाणारयां रजकगृहे भोजनं जानाति । तल्लोकमध्ये " मा
प्रकाशयतु । इति हेतोः सुवर्णाभरणपट्टकूलादि " बहु दानं दत्तं ।
पुनर्लब्धोपायेन सूत्रधारेण तदेव पदं द्वितीयवारं प्रस्तावितं 6 1
45 भरटकेन पुनर्दानं दत्तं । एवं तृतीयवेलायां । चतुर्थवेलायां कुपितेन
भरटकेन स्वयमेव स्वकृतं " दुष्कृतं प्रकटीकर्तु प्रोक्तं । यथा । भोः
सूत्रधार त्वं पुन: २ किं कथयति कहिसु भ० इत्यादि । याहि
कथय । मया वाणारस्यां बुभुक्षया म्रियमाणेन रजकगृहे भुक्तं ।
एतदेव कथयसि * । कथय तर्हि । अतः परं किमपि न ददामि ।
तच्छ्रुत्ला लोकः सर्वो विस्मितः । नाटकं विसर्जितं ॥ इति नवमी
 
.50
 
51
 
55
 
56
 
41
 
व्यवहारमजानानो नरः शोभां बिभर्ति नो ।
 
लोकोपहासं चाप्नोति शंडदोग्धा यथा जटी ॥ १
 
29
 
15
 
28
 
सुस्थितग्रामे बहवो भरटका वसंति । एकदा तैर्भिक्षायां गतैः
25 कस्यापि कौटुंबिकस्व गृहे पायसं घृतशर्करोपेतं लब्धं । तैस्तद्भुतं ।
 
1
 
जिह्वायां लग्नं । तदुत्पत्तिर्भरटकैर्यजमानेभ्य: पृष्टा । तैः स प्रकार:
प्रोक्तः । ततो द्रव्येण तेरेका गौ: क्रीता नवप्रसूता दुर्बला च ।
ततोन्यैर्भरटकैः प्रोक्तं । भो मूर्खा भवद्भिरेषा दुर्बला गौ: किमर्थ
क्रीता 1 । एषा च लघुस्तनी । स्वल्पमेव दुग्धं दास्यति । अतोखाः