This page has been fully proofread once and needs a second look.

28 The thirty-two Bharataka stories.
 

 
आत्तव्रताः स्वसंकल्पात् प्रवर्तते यथा २

विडंबयंति ते स्वंते प्रापीक्षुग्रहिकशष्यवत् ॥ १
 
12
 

 
ज्ञाल्लानकग्रामे निस्संगो नाम जटी ।
 
ते
अति वयसि
 
वर्तमानो
 

धर्मार्थी सन्न कस्यापि सत्कमदत्तं गृह्णाति । स एकदा पुरबहि-
5
 
7
 
10
 
13
 
14
 

र्
भ्रमन्" क्वापि इचुक्षुवाटके सरसेचुक्षुदंडान्दृष्ट्वा जिघृक्षुरनुज्ञापनार्थ वाट-

कमेवमवादीत् ' । भो वाटक २' गृह्णामि चिचतुरानिक्षुदंडान् ।"
113

पुनः स
स्वयमेवोत्तरयति गृहाण पंचधाषान् । एवं " स्वयमेवानु-

मतिं लात्वा * पंचषानिनुक्षुदंडान् गृहीत्वा याति । एवं सर्वदा क्रिय-

मागेणे धनिकेन ज्ञातं । को नाम पापिष्टो मदीयवाटिकादिक्षुदंडान्

गृहीत्वा याति । तदद्य प्रच्छन्नीभूय विलोकयामि । इति" विचित्य
चिंत्य
प्रच्छन्नीभूय स्थितः 118 ततस्तस्मिंस्तथा कुर्वति धनिकः प्रकटीभूय हक्क
-
यामास 19
। ततो जटी वक्ति । भो मा कुपः २० । अहं सर्वदाधि
 
20
 
33
 
25
28
 
३५
पि
मुत्कलाप्चैबेचुयैवेक्षुदंडान्" गृहीतवान् । धनिकेमोनोक्तं । थं । तेन स

प्रकार: कथितः । ततो रोषाध्मातेन तेन जटिनं दृढं बद्धाध्वा कूप-

समीपे च लावा 1 "त्वा प्रोक्तं । कूप २ कथय । कुछुकाहाद्दापयामि ते 2015

त्रिचतुरा डबकिका: । दापय पंचषाः । इत्युक्त्वा बहु विडव्य वराको

मुक्तः शिक्षितश्चात: परमेवं कदापि न कार्यमिति ' ॥ इति अष्टमी
 
30
 
31
 
32
 

कथा ॥ ८ ॥
 
28
 
6
 
12
 
1
 

 
स्वं प्रच्छन्नकृतं कर्म गर्हितं ' शंकया जड: ।
 

भाषते स्वयमेवात्र राजमान्यो जटी यथा ॥ १ 13
 
5
 

 
9
 
10
 
13
 

 
सुप्रभपुरे रिपुमर्दनो नृपोभूत् । तत्र च घरटको' नाम भरट-

कोतिदरिद्रीरो वसति । स एकदा लक्ष्मीसमुपार्जनार्थ'थं विदेशे' गतः ।
बा

वा
णारस्यां च पुर्यामेकस्मिन्दिने संपूर्णदिनं " भोजनार्थं बभ्राम । परं

भोजनं क्वापि नाप -11 । ततो रात्रौ जातायां बुभुक्षया" म्रियमाणः

स कस्यापि रजकगृहे जगाम । तत्र श्राद्धादिप्रकरणे जायमाने गृह-25

स्वामिना भोजनाय 14 निमंत्रितः । तेनानन्यगतिकत्वेन तत्रापि 5 भुक्त-

माकंठं । पश्चात्कालांतरेण स स्वपुरे सनामागात् ' । दे ।दैवानुकूल्याद्राज-

मान्यो राजोज्ञोतिप्रसादपाचं स" पुरोहितो बभूव । अन्यदा तत्र पुरे

विदेशादेकं कलावन्नर्तकपेटकं 19 सभागात् । तेन राज्ञोग्रे स्वकीया
[20

कला
दर्शिता । अतिरंजितेन राज्ञा तस्य बहु दानं ददे । ततो 30
 
21
 
कला