This page has not been fully proofread.

The thirty-two Bharataka stories.
 
आत्तव्रताः स्वसंकल्पात् प्रवर्तते यथा २
ेविडंबयंति ते स्वंते प्रापीक्षुग्रहिकशष्यवत् ॥ १
 
2
 
मज्ञानकग्रामे निस्संगो नाम जटी ।
 
ते वयसि
 
वर्तमानो
 
धर्मार्थी सन्न कस्यापि सत्कमदत्तं गृह्णाति । स एकदा पुरबहि-
5
 
7
 
10
 
13
 
14
 
भ्रमन्" क्वापि इचुवाटके सरसेचुदंडान्दृष्ट्वा जिघृक्षुरनुज्ञापनार्थ वाट-
कमेवमवादीत् ' । भो वाटक २' गृह्णामि चिचतुरानिक्षुदंडान् ।"
113 स्वयमेवोत्तरयति गृहाण पंचधान् । एवं " स्वयमेवानु-
मतिं लात्वा * पंचषानिनुदंडान् गृहीत्वा याति । एवं सर्वदा क्रिय-
मागे धनिकेन ज्ञातं । को नाम पापिष्टो मदीयवाटिकादिक्षुदंडान्
गृहीत्वा याति । तदद्य प्रच्छन्नीभूय विलोकयामि । इति" विचित्य
प्रच्छन्नीभूय स्थितः 118 ततस्तस्मिंस्तथा कुर्वति धनिकः प्रकटीभूय हक्क
यामास 19
। ततो जटी वक्ति । भो मा कुपः २० । अहं सर्वदाधि
 
20
 
33
 
25
28
 
३५
मुत्कलाप्चैबेचुदंडान्" गृहीतवान् । धनिकेमोक्तं । ऋथं । तेन स
प्रकार: कथितः । ततो रोषाध्मातेन तेन जटिनं दृढं बद्धा कूप-
समीपे च लावा 1 " प्रोक्तं । कूप २ कथय । आकुकाहापयामि ते 2015
त्रिचतुरा डबकिका: । दापय पंचषाः । इत्युक्त्वा बहु विडव्य वराको
मुक्तः शिक्षितश्चात: परमेव कदापि न कार्यमिति ' ॥ इति अष्टमी
 
30
 
31
 
32
 
कथा ॥ ८ ॥
 
28
 
6
 
12
 
1
 
स्वं प्रच्छन्नकृतं कर्म गर्हितं ' शंकया जड: ।
 
भाषते स्वयमेवात्र राजमान्यो जटी यथा ॥ १ 13
 
5
 

 
9
 
10
 
13
 
सुप्रभपुरे रिपुमर्दनो नृपोभूत् । तत्र च घरटको' नाम भरट-
कोतिदरिद्री वसति । स एकदा लक्ष्मीसमुपार्जनार्थ' विदेशे' गतः ।
बाणारस्यां च पुर्यामेकस्मिन्दिने संपूर्णदिनं " भोजनार्थ बभ्राम । परं
भोजनं क्वापि नाप -11 । ततो रात्रौ जातायां बुभुक्षया" म्रियमाणः
स कस्यापि रजकगृहे जगाम । तत्र श्राद्धादिप्रकरणे जायमाने गृह-25
स्वामिना भोजनाय 14 निमंत्रितः । तेनानन्यगतिकत्वेन तत्रापि 5 भुक्त-
माकंठं । पश्चात्कालांतरेण स स्वपुरे सनागात् ' । देवानुकूल्याद्राज-
मान्यो राजोतिप्रसादपाचं स" पुरोहितो बभूव । अन्यदा तत्र पुरे
विदेशादेक कलावन्नर्तकपेटकं 19 सभागात् । तेन राज्ञोग्रे स्वकीया
[20 दर्शिता । अतिरंजितेन राज्ञा तस्य बहु दानं ददे । ततो 30
 
21
 
कला