This page has been fully proofread once and needs a second look.

26 The thirty-two Bharaṭaka stories.
 
बभूव । तस्याः प्रभावेण राज्ञो राज्यवृद्धिः । पश्चात्पितुर्मिलिता ।
सर्वकुटंबस्वानंदः ॥ इति तृतीया कथा ॥ 3 ॥
 
विना गुरूपदेशं यो यथादृष्टि प्रवर्तते ।
स एव हसनीय: स्यात् जटिनो मुर्खशिष्यवत् ॥ १ 8
 
वर्धमानपुरे पुरे श्रीभटो भरटक: । तस्य धीजडी नाम शि-
ष्योतिमूर्खः । स एकदा नगरमध्ये भिक्षार्थं गत: । तत्र च कम्यचि-
त्सूत्रधारस्य गृहे सूत्रधारेणातिवक्रं वंशं तैलाभ्यंगपूर्वं वह्नितापनेन
सरलीक्रियमाणं ददर्श । तं तथा कुर्वन्तं दृष्ट्वा स धीजड: सूत्रधारं
पप्रच्छ । किमिदं क्रियमाणमस्ति । ततस्तेनोक्तं । वक्रवंशस्य सरलत्वं ।
ततः स चिंतयति । वातविकारेण वक्रीभूतस्य मद्गुरोरपीदमेवौषधं
भवतु । सर्वत्राप्ययमेव सरलीकरणे प्रकारः । ततः स धीजडो
मठिकां मत्वा स्वगुरुं तैलाभ्यम्गपूर्वकं वह्नावत्यर्थ तापयति स्म । ताप-
दूनश्च वराको गुरुः पूत्करोति स्म । तदाक्रंदं च श्रुत्वा भूयांल्लोको
मिलितस्तं वारयति स्म । अरे मूर्ख मैवं स्वगुरुं विडंबय । एवं क्रिय-
माणे हि वृद्धस्यास्य प्राणा एव यास्यंति । एवं लोकाक्रोशाञ्छुत्वा स
प्रतिवक्ति । यथा । भवंत एव मूर्खा भवतां च जनका मूर्खाः । अहं
च स्वगुरोर्वक्रस्य सरलत्वं कुर्वाणोस्मि । भवतां केयं परितप्तिः
ततो लोको बह्वाक्रोशयन् बलात्कारेण तं मोचयामास । एवं बुद्धि-
मद्भिर्न कार्यं ॥ इति चतुर्थी कथा ॥ ४ ॥
 
तपोजापक्रियापाठगुणनानि विनाप्यहो ।
लभते केपि भोज्यादि यथेष्टं जटिशिष्यवत् ॥ १ 9
 
गोदकग्रामे सरडको नाम भरटकाचार्य: । तस्य भूयांसः शिष्याः
संति । परं ते न किमपि पठति गुणयंति क्रियां च कुर्वन्ति । किंतु
निद्रावार्त्ताविकथादिपरास्तिष्टंति । तथापि तत्रत्यो भृशं मूर्खो लोक-
स्तद्गुणरंजितोहमहमिकापूर्वमेतेषां भोजनवस्त्रादि ददाति बह्वादरेण ।
तेन प्रतिदिनं यथेच्छाहारविहारादिभिस्ते शिष्या : पुष्टवपुषो महि-
षप्राया जाता: । तत एकदा तद्ग्रामवासिना ग्रामभट्टब्राह्मणेन
वासितविदुषा ग्राम्यकविना बहुयाचनेपि किमप्यलभमानेन ता-
न्दृष्ट्वा विस्मयापन्नेन ते साश्चर्यमुप श्लोकं पठिताः । यथा ।