This page has been fully proofread once and needs a second look.

26
 
The thirty-two Bharataka stories.
 

 
बभूव । तस्याः प्रभावेण राज्ञीञो राज्यवृद्धिः । पञ्श्चात्पितुर्मिलिता ।

सर्वकुटंबस्वानंदः ॥ इति तृतीया कथा ॥ 3 ॥
 
63
 

 
विना गुरूपदेशं यो यथादृष्टि प्रवर्तते ।
 

स एव हसनीय: स्यात् जटिनो मुर्खशिष्यवत् ॥ १ 8
 
1
 
8
 

 
वर्धमानपुरे पुरे श्रीभटो भरटक: # । तस्य धीजडी नाम शि
-
ष्योतिमूर्खः । स एकदा नगरमध्ये भिवार्थक्षार्थं गत: 4 । तत्र च कम्यचि-

त्सूत्रधारस्य गृहे सूत्रधारेणातिवक्रं वंशं तैलाभ्यंगपूर्व वहिवं वह्नितापनेन #

सरलीक्रियमाणं ददर्श । तं तथा कुर्वन्तं दृष्ट्वा स धीजड: सूत्रधारं

पप्रच्छ । किमिदं क्रियमाणमस्ति । ततस्तेनोक्तं । वक्रवंशस्य सरलत्वं ।

ततः स चिंतयति । वातविकारेण वक्रीभूतस्य मद्गुरोरपीदमेवौषधं

भवतु' । सर्वचा । सर्वत्राप्ययमेव सरलीकरणे प्रकारः । ततः ' स धीजडो

मठिकां मत्वा स्वगुरुरुं तैलास्यंभ्यम्गपूर्वकं वहाह्नावत्यर्थ तापयति स्म । ताप-

दूनञ्श्राको गुरुः पूत्करोति स्म । तदाक्रंदं च श्रुत्वा भूषांयांल्लोको

मिलितस्तं वारयति स्म । अरे मूर्ख मैवं स्वगुरुरुं विडंबय । एवं क्रिय-

माणे हि वृद्धस्यास्य प्राणा एव यास्यंति । एवं लोकाक्रोशाञ्छुत्वा स

प्रतिवक्ति । यथा । भवंत एव मूर्खा भवतां च जनका मूर्खाः । अहं
[ 10

स्वगुरोर्वक्रस्य सरलत्वं कुर्वाणोस्मि । भवतां केयं परितप्तिः

ततो लोको"हाह्वाक्रोशयन् बलात्कारेण तं मोचयामास । एवं बुद्धि-

मद्भिर्न कार्यं ॥ इति चतुर्थी कथा ॥ ४ ॥
 
न्व
 

 

 
तपोजापक्रियापाठ गुणनानि विनाप्य हो ।
 
3
 

लभते केपि भोज्यादि यथेष्टं जटिशिष्यवत् ॥ १ 9

 
गोदकग्रामे सरडको नाम भरटकाचार्य: । तस्य भूयांसः शिष्याः

संति । परं ते न किमपि पठति गुणयंति क्रियां च कुर्वन्ति । किंतु

निद्रावार्त्ताविकथादिपरास्तिष्टंति । तथापि तत्रत्यो भृशं मूर्खो लोक-

स्तद्गुणरंजितोहमहमिकापूर्वमेतेषां भोजनवस्त्रादि ददाति वहाबह्वादरेण " 1235

तेन प्रतिदिनं " यथेच्छाहारविहारादिभिस्ते शिष्या : " पुष्टवपुषो महि-

षप्राया जाता: । तत एकदा तद्ग्रामवासिना ग्रामभट्टब्राह्मणेन

वासितविदुषा ग्राम्यकविना बहुयाचनेपि किमप्यलभमानेन ता-

न्
दृष्ट्वा विस्मयापन्नेन ते साश्चर्यमुप श्चोलोकं पठिताः । यथा ।
 
10
 
11
 
12
 
15
 
13