This page has not been fully proofread.

26
 
The thirty-two Bharataka stories.
 
बभूव । तस्याः प्रभावेण राज्ञी राज्यवृद्धिः । पञ्चात्पितुर्मिलिता ।
सर्वकुटंबस्वानंदः ॥ इति तृतीया कथा ॥ 3 ॥
 
63
 
विना गुरूपदेशं यो यथादृष्टि प्रवर्तते ।
 
स एव हसनीय: स्यात् जटिनो मुर्खशिष्यवत् ॥ १ 8
 
1
 
8
 
वर्धमानपुरे पुरे श्रीभटो भरटक: # । तस्य धीजडी नाम शि
ष्योतिमूर्खः । स एकदा नगरमध्ये भिवार्थ गत: 4 । तत्र च कम्यचि-
त्सूत्रधारस्य गृहे सूत्रधारेणातिव वंश तैलाभ्यंगपूर्व वहितापनेन #
सरलीक्रियमाणं ददर्श । तं तथा कुर्वतं दृष्ट्वा स धीजड: सूत्रधारं
पप्रच्छ । किमिदं क्रियमाणमस्ति । ततस्तेनोतं । वक्रवंशस्य सरलत्वं ।
ततः स चिंतयति । वातविकारेण वक्रीभूतस्य मद्गुरोरपीदमेवौषधं
भवतु' । सर्वचाप्ययमेव सरलीकरणे प्रकारः । ततः ' स धीजडो
मठिकां मत्वा स्वगुरु तैलास्यंगपूर्वकं वहावत्यर्थ तापयति स्म । ताप-
दूनञ्च बराको गुरुः पूत्करोति स्म । तदाक्रंदं च श्रुत्वा भूषांलोको
मिलितस्तं वारयति स्म । अरे मूर्ख मैवं स्वगुरु विडंबय । एवं क्रिय-
माणे हि वृद्धस्यास्य प्राणा एव यास्यंति । एवं लोकाक्रोशाञ्छुत्वा स
प्रतिवति । यथा । भवंत एव मूर्खा भवतां च जनका मूर्खाः । अहं
[ 10 स्वगुरोर्वक्रय सरलत्वं कुर्वाणोस्मि । भवतां केयं परितप्तिः ●
ततो लोको" बहाक्रोशयन् बलात्कारेण तं मोचयामास । एवं बुद्धि-
मद्भिर्न कार्य ॥ इति चतुर्थी कथा ॥ ४ ॥
 
न्व
 

 
तपोजापक्रियापाठ गुणनानि विनाप्य हो ।
 
3
 
लभते केपि भोज्यादि यथेष्टं जटिशिष्यवत् ॥ १ 9
गोदकग्रामे सरडको नाम भरटकाचार्य: । तस्य भूयांसः शिष्याः
संति । पर ते न किमपि पठति गुणयंति क्रियां च कुर्वति । किंतु
निद्रावार्त्ताविकथादिपरास्तिष्टंति । तथापि तत्रत्यो भृशं मूर्खो लोक-
स्तद्गुणरंजितोहमहमिकापूर्वमेतेषां भोजनवस्त्रादि ददाति वहादरेण " 1235
तेन प्रतिदिनं " यथेच्छाहारविहारादिभिस्ते शिष्या : " पुष्टवपुषो महि-
षप्राया जाता: । तत एकदा तद्ग्रामवासिना ग्रामभट्टब्राह्मणेन
वासितविदुषा ग्राम्यकविना बहुयाचनेपि किमप्यलभमानेन ता-
दृष्ट्वा विस्मयापनेन ते साश्चर्यमुपश्चोकं पठिताः । यथा ।
 
10
 
11
 
12
 
15
 
13