This page has been fully proofread once and needs a second look.

 

III. Text of Bharaṭakadvātrimśikā 25

 
मम मंत्रसाधनास्ति । तदर्थं सद्भक्तिसंतुष्टा गंगादेवी मह्यमुपहारभृतां
मंजूषां प्रातः सूर्योदयवेलायां दास्यति । अतो युष्माभि: सावधानी-
भूय गंगाप्रवाहमध्यादागच्छंती साकर्षणीया । समुद्रैव मठीमध्ये
क्षेप्या । इत्यादिशिक्षां दत्त्वा स तद्दिने रात्रौ होमशांतिकार्थं श्रेष्टिगृहे
गतः । शिष्या नदीतटे स्थिताः । ततः ससप्तपुत्रेण श्रेष्टिना भृशं
शोकाकुलेन साहसमवलंब्य तथा सर्वं गुरूक्तं कृतं । ततः सा मंजूषा
श्रेष्टिना पाश्चात्यरात्रौ गंगामध्ये क्षिप्ता । श्रेष्टी सकुटंबो गृहे गत्वा
शोकादि कृतवान् । ततः सा मंजूषा प्रभोदयवेलायां भीमपुरासन्ना-
गता । तन्नगरस्वामिनः पुण्यसारनृपस्य सेवकैर्दम्तधावनार्थं गंगायां
गतैर्दृष्टानीता च नृपाग्रे । यावता राजा द्वारमुद्धाटयति तावता
तादृशीं कन्यां दृष्ट्वा भृशं विस्मितो मंत्रिणं पृच्छति । भो मंत्रिन्
किमिदं । ततो मंत्रिणा सा कन्या पृष्टा । का त्वं । कस्य सुता ।
कथमत्रायाता । सा लज्जयावाङ्मुखी वक्ति । अहं सुवर्णपुरवासिसु-
लोचनश्रेष्टिनोभीष्टा पुत्री कुलगुरुदमनकजटिना सह किमपि मंत्र-
यित्वा पित्राच क्षिप्त्वा वाहिता । अपरं किमपि न जाने । ततो
मंत्रिणा बुद्ध्या तत्स्वरूपं सर्वं सम्यक् ज्ञात्वा राज्ञो विज्ञप्तं । ततो
राज्ञा तां कन्यां लात्वा मंजूषायां मर्कटिका क्षेपिता । ततस्तथैव मुद्रां
दत्त्वा मंजूषा गंगामध्ये राजपुरुषैर्वाहिता । राजपुरुषाश्च प्रच्छन्नीभूय
पृष्टौ लग्नाः । ततस्तदीयशिष्यैः प्राग्दत्तसंकेतैर्मम्जूषाकर्षिता । समुद्रैव
मठीमध्ये क्षिप्ता । ततः संध्यायां प्रकृष्टप्रमोदमेदुरांगस्तस्याः संग-
मिच्छन् जटी पवित्रीभूय शुचिवस्त्राद्यलंकृत: स्वशिष्याणां संकेत-
यति । भोरहमद्य रात्रौ मंत्रसाधनाय मठीमध्ये स्थास्यामि । तत्र
च भूयांसो विघ्ना भविष्यन्ति। अतो भवद्भिर्मठीतो दूरे स्थित्वा
सावधानीभूय स्थेयं । मठीद्वारं तु नोद्घाटनीयमेवेद्यादि । स स्वयं
भोगार्थी मध्ये प्रविश्य यावता मंजूषाद्वारमुद्घाटयति तावतातिबुभुक्षया
पीडिता नियंत्रणारुष्टा मर्कटी तं भौतिकं कर्णनासिकादिषु विलूर-
यामास । ततः स मध्यस्थो भौतिकः पूत्करोति । शिष्यानाकारयति ।
तथापि शिष्या विनीताः प्रागूवारिता नायांति । ततो महता कष्टेन
तेन स्वयमेव द्वारमुद्घाट्य निर्गतं । ततो राजपुरुषैर्बद्धा स राज्ञोग्रे
नीतो देशाद्वहिष्कृतः । सा च कन्या सर्वगुणमयी राज्ञोग्रमहिषी