This page has been fully proofread once and needs a second look.

}
 

 
III. Text of Bharatakadvātrinsika.
 
16
 
ā 25
 
मम मंत्रसाधनास्ति । तदर्थ मङ्गथं सद्भक्तिसंतुष्टा गंगादेवी मह्यमुपहारभृतां

मंजूषां प्रातः सूर्योदयवेलायां दास्यति । अतो युष्माभि: सावधानी-

भूय गंगाप्रवाहमध्यादागच्छंती साकर्षणीया । समुद्रैव 13 मठीमध्ये

क्षेप्या । इत्यादिशिक्षां" दत्त्वा स तहिद्दिने रात्रीरौ होमशांतिकार्येथं श्रेष्टिगृहे

गतः । शिष्या नदीतटे स्थिताः । ततः ससप्तपुत्रेण " श्रेष्टिना भृशं

शोकाकुलेन साहसमवलंव्ब्य तथा सर्वं गुरूक्तं कृतं । ततः सा मंजूषा

श्रेष्टिना पाश्चात्यरात्रौ " गंगामध्ये क्षिप्ता । श्रेष्टी सकुटंबो गृहे गत्वा

शोकादि कृतवान् । ततः सा मंजूषा प्रभोदयवेलायां भीमपुरासन्ना-

गता । तन्नगरस्वामिनः पुण्यसारनृपस्य सेवकैदेर्दम्तधावनार्थं गंगायां
49

गतैर्दृष्टानीता च नृपाग्रे । यावता राजा द्वारसुमुद्धाटयति" तावता
तावता
तादृशीं कन्यां दृष्ट्वा भृशं विस्मितो मंत्रिणं पृच्छति । भो मंत्रिन्

किमिदं । ततो मंजित्रिणा सा कन्या पृष्टा । का
49
त्वं । कस्य सुता ।

कथमत्रायाता । सा लज्जयावाङ्मुखी वक्ति । अहं सुवर्णपुरवासिसु
-
लोचनश्रेष्टिनोभीष्टा पुत्री कुलगुरुदमनकजटिना सह¨ किमपि मंत्र-
45

यित्वा पित्राच चि क्षिप्त्वा वाहिता । अपरं किमपि न जाने । ततो

मंत्रिणा बुद्धाध्या तत्स्वरूपं सर्वं सम्यक् लाज्ञात्वा राज्ञो विज्ञप्तं । ततो

राज्ञा तां कन्यां लात्वा मंजूषायां मर्कटिका क्षेपिता । ततस्तथैव मुद्रां

दत्त्वा मंजूषा गंगामध्ये राजपुरुषैर्वाहिता । राजपुरुषाश्च प्रच्छन्नीभूय

पृष्टीटौभाःग्नाः । ततस्तदीयशिष्यैः माप्राग्दत्तसंकेतबूतैर्मम्जूषाकर्पिषिता । समुद्रव
20
रैव
मठीमध्ये दिक्षिप्ता । ततः संध्यायां प्रकृष्टप्रमोदमेदुरांगस्तस्याः संग-
52
 
58
 
54
 
50
 
57
 

मिच्छन् " जटी पवित्रीभूय शुचिवस्त्राद्यलंकृत: * स्वशिष्याणां संकेत-

यति । भोरहमद्य रात्रौ मंत्रसाधनाय " मठीमध्ये स्थास्यामि । तत्र

च भूयांसो विघ्ना भविष्यति 1 न्ति। अतो भवद्भिर्मठीतो दूरे स्थित्वा

सावधानीभूय स्थेयं । मठीद्वारं तु नोवाद्घाटनीयमेवेद्यादि । स स्वयं
25

भोगार्थी मध्ये प्रविश्य यावता मंजूषाद्वारमुद्घाटयति तावतातिबुभुक्षया

पीडिता नियंत्रणारुष्टा मर्कटी तं भौतिकं कर्णनासिकादिषु विलूर-

यामास । ततः स मध्यस्थो भौतिकः पूत्करोति । शिष्यानाकारयति ।

तथापि शिष्या विनीताः प्रागूवारिता नायांति" । ततो महता कष्टेन

तेन " स्वयमेव द्वारमुद्दाव्घाट्य निर्गतं । ततो राजपुरुषैर्बद्धा स राज्ञोग्रे
 
62
 
30

नीतो देशाद्वहिष्कृतः । सा च कन्या सर्वगुणमयी राज्ञोग्रमहिषी
 
.
 
25