This page has not been fully proofread.

}
 
III. Text of Bharatakadvātrinsika.
 
16
 
मम मंत्रसाधनास्ति । तदर्थ मङ्गतिसंतुष्टा गंगादेवी मह्यमुपहारभृतां
मंजूषां प्रातः सूर्योदयवेलायां दास्यति । अतो युष्माभि: सावधानी-
भूय गंगाप्रवाहमध्यादागच्छंती साकर्षणीया । समुद्रैव 13 मठीमध्ये
क्षेप्या । इत्यादिशिक्षां" दत्त्वा स तहिने रात्री होमशांतिकार्ये श्रेष्टिगृहे
इ गतः । शिष्या नदीतटे स्थिताः । ततः ससप्तपुत्रेण " श्रेष्टिना भृशं
शोकाकुलेन साहसमवलंव्य तथा सर्व गुरूक्तं कृतं । ततः सा मंजूषा
श्रेष्टिना पाश्चात्यरात्रौ " गंगामध्ये क्षिप्ता । श्रेष्टी सकुटंबो गृहे गत्वा
शोकादि कृतवान् । ततः सा मंजूषा प्रभोदयवेलायां भीमपुरासन्ना-
गता । तन्नगरस्वामिनः पुण्यसारनृपस्य सेवकैदेतधावनार्थं गंगायां
49 गतैर्दृष्टानीता च नृपाग्रे । यावता राजा द्वारसुद्धाटयति" तावता
तादृशीं कन्यां दृष्ट्वा भृशं विस्मितो मंत्रिणं पृच्छति । भो मंत्रिन्
किमिदं । ततो मंजिणा सा कन्या पृष्टा । का
49 त्वं । कस्य सुता ।
कथमत्रायाता । सा लज्जयावाङ्मुखी वक्ति । अहं सुवर्णपुरवासिसु
लोचनश्रेष्टिनोभीष्टा पुत्री कुलगुरुदमनकजटिना सह¨ किमपि मंत्र-
45 यित्वा पित्राच चित्वा वाहिता । अपरं किमपि न जाने । ततो
मंत्रिणा बुद्धा तत्स्वरूपं सर्व सम्यक् ला राज्ञो विज्ञप्तं । ततो
राज्ञा तां कन्यां लात्वा मंजूषायां मर्कटिका क्षेपिता । ततस्तथैव मुद्रां
दत्त्वा मंजूषा गंगामध्ये राजपुरुषैर्वाहिता । राजपुरुषाश्च प्रच्छन्नीभूय
पृष्टी लभाः । ततस्तदीयशिष्यैः माग्दत्तसंकेतबूषाकर्पिता । समुद्रव
20 मठीमध्ये दिप्ता । ततः संध्यायां प्रकृष्टप्रमोदमेदुरांगस्तस्याः संग-
52
 
58
 
54
 
50
 
57
 
मिच्छन् " जटी पवित्रीभूय शुचिवस्त्राद्यलंकृत: * स्वशिष्याणां संकेत-
यति । भोरहमद्य रात्रौ मंत्रसाधनाय " मठीमध्ये स्थायामि । तत्र
च भूयांसो विघ्ना भविष्यति 1 तो भवद्भिर्मठीतो दूरे स्थित्वा
सावधानीभूय स्थेयं । मठीद्वारं तु नोवाटनीयमेवेद्यादि । स स्वयं
25 भोगार्थी मध्ये प्रविश्य यावता मंजूषाद्वारमुद्घाटयति तावतातिबुभुक्षया
पीडिता नियंत्रणारुष्टा मर्कटी तं भौतिकं कर्णनासिकादिषु विलूर-
यामास । ततः स मध्यस्थो भौतिकः पूत्करोति । शिष्यानाकारयति ।
तथापि शिष्या विनीताः प्रागूवारिता नायांति" । ततो महता कष्टेन
तेन " स्वयमेव द्वारमुद्दाव्य निर्गतं । ततो राजपुरुषैर्बद्धा स राज्ञोग्रे
 
62
 
30 नीतो देशाद्वहिष्कृतः । सा च कन्या सर्वगुणमयी राज्ञोग्रमहिषी
 
.
 
25