This page has been fully proofread once and needs a second look.

III. Text of Bharaṭakadvātrimśikā 23
 
मेकाकी चैतावता भोज्येन किं करिष्ये । सर्वं मुधैव मा विनश्यतु ।
ततोद्य यथेष्टदायकं लोकं सकलं भोजयाम्यनृणीभवामि च । तत
उत्थाय मठिकायामेव तालकं दत्त्वा सर्वोपि लोक: सकुटंबो
भोजनाय निमंत्रितः । ग्राममध्ये सर्वगृहेषु चुल्हकेषु वारि क्षिप्तं ।
एवं मध्याह्ने सर्वस्मिंल्लोके मिलिते भोक्तुं समुत्सुक आसनानि मंडि-
तानि । पंक्तिरुपविष्टा । ततो यावता भौतिको मठीद्वारमुद्घाट्य पश्यति
तावता किमपि न पश्यति । रिक्तैव मठी । ततः स तरललोचन
इतस्तत: कोणकादिकं सर्वे विलोकयति । परं किमपि न पश्यति ।
तावता तथैव रात्रिवन्मंडपे पटीं विस्तार्य स्वप्नार्थ सुप्तः । लोका:
सर्वेपि बुभुक्षया म्रियमाणा: परिवेषणाय तमाकारयति । कथयति
च । कुतः स्वपिषि । कस्मान्न परिवेषयसि । स प्रतिवक्ति । भो लो-
कास्तावता प्रतीक्षध्वं यावता विविधपक्वान्नादिभृतमठिकां स्वप्नदर्शन-
वत्संप्रत्यपि दृष्ट्वा सर्वं भोज्यमानीय युष्मान्मोजयामि । इति तद्वा-
क्यश्रवणोद्भूतकोपाटोपा लोकास्तन्मौर्ख्यं निंदंत: स्वगृहे गताः कष्टेन
पाश्चात्यप्रहरे भुक्ताः । एवं धीमद्भिः स्वप्नोपलब्धमात्रेण न प्रवर्तितव्यं ॥
इति द्वितीया कथा ॥ २ ॥
 
माया क्वापि न कर्तव्या सुधिया स्वहितैषिणा ।
सानर्थाय कृता कन्यार्थिके भरटके यथा ॥ १ 6
 
गंगातीरे भीमपुरं नाम पुरं । तदुपरिष्टात्सुवर्णपुरमस्ति । तत्र
सुलोचनः श्रेष्टी वसत्यत्यंतधनी भौतिकभक्तश्च। तस्य पद्मिनी भार्या ।
तयोः सुखमनुभवतोः सप्तसुतोपरि बहु प्रार्थमानैका रुक्मिणी नाम
कन्या जाता । सा क्रमेण वर्धमाना ६४स्त्रीकलासंयुक्ता सर्वलक्षणो-
पेता पित्रादीनामत्यंतवल्लभाभूत् । अथ च भीमपुरात्परस्मिन्भागे यो-
जनांतरिता भौतिकमठी समस्ति । तस्यां दमनको नाम जटी कौटि-
ल्यपात्रं बहुच्छात्रपरिवृतो वसति किंचिदतीतादिनिमित्तभाषको
लोकमान्यश्च । स एकदा सुलोचनश्रेष्टिना निजगृहे भोजनायाकारितो
महारसवतीं भोक्तुमुपविष्टः । तस्याग्रे रुक्मिणी रणन्मणिनूपुरकंक-
णाद्याभरणभूषिता यौवनोद्भूतरूपातिशया गड्गडत्पट्टकूलपरिधाना
सरंगनीरंगीछादितशिरा मौक्तिकखचितकंचुका पाणिगृहीतमहार्घ्यता-
लंकृतेन वीजयंती स्थिता । ततश्च स जटी तां सर्वांगसुंदरामादरा-