This page has been fully proofread once and needs a second look.


III. Text of Bharaṭakadvātrimśikā 23
 
मेकाकी चैतावता भोज्येन किं करिष्ये । सर्वं मुधैव मा विनश्यतु ।
ततोद्य यथेष्टदायकं लोकं सकलं भोजयाम्यनृणीभवामि च । तत
उत्थाय मठिकायामेव तालकं दत्त्वा सर्वोपि लोक: सकुटंबो
भोजनाय निमंत्रितः ।
 
ग्राममध्ये सर्वगृहेषु चुल्हकेषु" वारि चि क्षिप्नंतं
एवं मध्या सर्वह्ने सर्वस्मिंल्लोके मिलिते भोक्तुं समुत्सुक" आसनानि मंडि-
तानि । पंक्तिरुपविष्टा । ततो यावता भौतिको मठीद्वारमुवाव्द्घाट्य पश्यति
तावता किमपि न पश्यति । रिक्तैव मठी । ततः स तरललोचन
इतस्तत: कोणकादिकं सर्वे विलोकयति । परं किमपि न पश्यति ।
तावता तथैव रात्रिवन्मंडपे पटीं विस्तार्य स्वप्नार्थ सुप्तः । लोका:
4 सर्वेपि बुभुक्षया म्रियमाणा: परिवेषणाय तमाकारयति । कथयति
च । कुतः स्वपिषि । कस्मान्न परिवेषयसि । स प्रतिवक्ति । भो लो-
कास्तावता प्रतीक्षध्वं यावता विविधपक्कावान्नादिभृतमठिकां स्वप्नदर्शन-
वत्संप्रत्यपि दृष्ट्वा सर्व 16वं भोज्यमानीय युष्मान्मोजयामि । इति तद्वा
 
15
 
व्
-
क्
यश्रवणोद्भूतकोपाटोपा लोकास्तन्मयमौर्ख्यं निंदंत: स्वगृहे " मताः कष्टेन
19 पाश्चात्यप्रहरे भुक्ताः । एवं धीमद्भिः स्वप्नोपलब्धमात्रेण " न प्रवर्तितव्यं ॥
इति द्वितीया कथा ॥ २
 
10
 
13

 
माया क्वापि न कर्तव्या सुधिया स्वहितैषिणा ।
सानर्थाय कृता कन्यार्थिके भरटके यथा ॥ १
 
2
 
6
 
1
 
23
 
3
 
4
 
G
 
गंगातीरे भीमपुरं नाम पुरं । तदुपरिष्टात्सुवर्णपुरमस्ति । तत्र
14 सुलोचनः श्रेष्टी वसत्यत्यंतधनी भौतिकभक्तञ्श् । तस्य पद्मिनी भार्या ।
तयोः सुखमनुभवतोःº सप्तसुतोपरि ' बहु प्रार्थमानेनैका रुक्मिणी नाम
कन्या जाता । सा क्रमेण वर्धमाना ६४स्त्रीकलासंयुक्ता' सर्वलक्षणो-
पेता पित्रादीनामत्यंतवल्लभाभूत् । अथ च भीमपुरात्परस्मिन्भागे यो-
जनांतरिता भौतिकमठी समस्ति । तस्यां दमनको नाम जटी कौटि-
16 ल्यपात्रं बहुच्छात्रपरिवृतो" वसति किंचिदतोता तीतादिनिमित्तभाषको
लोकमान्यश्च । स एकदा सुलोचनश्रेष्टिना निजगृहे भोजनायाकारितो
महारसवतीं" भोक्तुमुपविष्टः । तस्याग्रे रुक्मिणी" रणन्मणिनूपुरकंक-
14
 
17
 
सा
णाद्याभरणभूषिता यौवनोद्भूतरूपातिशया" गड्गडत्पट्टकूलपरिधाना
सरंगनीरंगीछादितशिरा मौक्तिकखचितकंचुका पाणिगृहीतमहार्घ्यता-
30 लवंलंकृतेन वीजयंती स्थिता । ततश्च स (19 जटी तां सर्वांगसुंदरामादरा-
18