This page has not been fully proofread.

1
 

III. Text of Bharatakadvaātriumśika.
 
1
ā 23
 

 
मेकाकी चैतावता भोज्येन किं करिष्ये । सर्वं मुधैव मा विनश्यतु ।

ततोय'द्य यथेष्टदायकं लोकं सकलं भोजयाम्यनृणीभवामि च । तत

उत्याथाय मठिकायामेव" तालकं दत्त्वा सर्वोपि लोक: सकुटंबी
बो
भोजनाय निमंत्रितः ।
 
ग्राममध्ये सर्वगृहेषु चुल्हकेषु" वारि चिप्नं ।

एवं मध्या सर्वमिंल्लोके मिलिते भोक्तुं समुत्सुक" आसनानि मंडि-

तानि । पंक्तिरुपविष्टा । ततो यावता भौतिको मठीद्वारमुवाव्य पश्यति

तावता किमपि न पश्यति । रिक्तव मठी । ततः स तरललोचन

इतस्तत: कोणकादिकं सर्वे विलोकयति । परं किमपि न पश्यति ।

तावता तथैव रात्रिवमंडपे पटीं विस्तार्य स्वप्नार्थ सुप्तः । लोका:

4 सर्वेपि बुभुक्षया म्रियमाणा: परिवेषणाय तमाकारयति । कथयति

च । कुतः स्वपिषि । कमान परिवेषयसि । स प्रतिवक्ति । भो लो-

कास्तावता प्रतीचध्वं यावता विविधपक्कान्नादिभृतमठिकां स्वप्नदर्शन-

वत्संप्रत्यपि दृष्ट्वा सर्व 16 भोज्यमानीय युष्मान्मोजयामि । इति तद्वा
 

 
15
 

 
व्यश्रवणोद्भूतकोपाटोपा लोकास्तन्मय निंदंत: स्वगृहे " मताः कष्टेन

19 पाश्चात्यप्रहरे भुक्ताः । एवं धीमद्भिः स्वप्नोपलब्धमात्रेण " न प्रवर्तितव्यं ॥

इति द्वितीया कथा ॥ २४ ॥
 

 
10
 

 
13
 

 
माया क्वापि न कर्तव्या सुधिया स्वहितैषिणा ।

सानर्थाय कृता कन्यार्थिक भरटके यथा ॥ १
 

 
2
 

 
6
 

 
1
 

 
23
 

 
3
 

 
4
 

 
G
 

 
गंगातीरे भीमपुरं नाम पुरं । तदुपरिष्टात्सुवर्णपुरमस्ति । तत्र

14 सुलोचनः श्रेष्टी वसत्यत्यंतधनी भौतिकभक्तञ्च । तस्य पद्मिनी भार्या ।

तयोः सुखमनुभवतोःº सप्तसुतोपरि ' बहु प्रार्थमानेका रुक्मिणी नाम

कन्या जाता । सा क्रमेण वर्धमाना ६४स्त्रीकलासंयुक्ता' सर्वलक्षणो

पेता पित्रादीनामत्यंतवल्लभाभूत् । अथ च भीमपुरात्परस्मिन्भागे यो-

जनांतरिता भौतिकमठी समस्ति । तस्यां दमनको नाम जटी कौटि-

16 ल्यपात्रं बहुच्छात्रपरिवृतो" वसति किंचिदतोता दिनिमित्तभाषको

लोकमान्यश्च । स एकदा सुलोचनश्रेष्टिना निजगृहे भोजनायाकारितो

महारसवतीं" भोक्तुमुपविष्टः । तस्याग्रे रुक्मिणी" रणन्मणिनूपुरकंक-

14
 

 
17
 

 
सायाभरणभूषिता यौवनोतरूपातिशया" गड्गडपट्टकूलपरिधाना

सरंगनीरंगीछादितशिरा मौक्तिकखचितकंचुका पाणिगृहीतमहार्घ्यता-

30 लवंतेन वीजयंती स्थिता । ततश्च स (19 जटी तां सर्वांगसुंदरामादरा-

18