This page has been fully proofread once and needs a second look.



III. Text of Bharaṭakadvātrimśikā 21
 
तदा बलात्कारेणाप्येनां त्वद्भार्यां लात्वैव तव गृहाद्यास्यामि नान्यथा ।
इत्युक्त्वा तद्गृहे लंघितुमुपविष्ट: । तदा श्रेष्टिना विरूपवचनैर्बहु
धिक्कृतोपि कथमपि नोत्तिष्ठति । बहूनि लंघनानि च जातानि ।
तदा श्रेष्टिनातिहितमित्रारक्षकमन्त्रिनृपा विज्ञप्ताः स्वभार्यामार्गणव्य-
तिकरं । तदा तैः सर्वैरप्युक्तं । भोः श्रेष्टिन् सर्वथा त्वया स्वजाया
नार्पणीया । अयं मूर्ख: क्वापि वाते शयितः । तेनालमालं लपति ।
श्रेष्टिनोक्तं । स लम्घनैर्मरिष्यति । तदा किं । मित्रादिभिरुक्तं ।
संप्रत्येव म्रियतां । न भवतः किमपि दूषणं । एवं हि भार्या: प्रार्थ्य-
माना: किं केनापि दीयते । एवं श्रुत्वा श्रेष्टी हृष्टः । ततश्च बहुलं-
घनभयेन श्रेष्टिनाचिंति । मृतेस्मिन् किमेते मित्रादयो वाङ्मात्रसारा
मम सहाया भविष्यंति न वेति विलोकयामि । यतः ।
अनागतं यः कुरुते स शोभते । न शोभते यः कुरुते त्वनागतं ।
वने वसंतस्य जरा ह्युपागता । बिलस्य वाचो न कदापि निर्गताः ॥
इति परीक्षायै पूर्वं श्रेष्टिना मित्राग्रे प्रोक्तं । भो मित्र स
जटी बुभुक्षया मृतः । किं करिष्यते । सार्धमागच्छ । आरक्षकस्य
कथ्यते ।
 
तदा मित्रेणोक्तं । श्रेष्टिन् त्वया न" युक्तं कृतं । एवं मर्तुम्
कस्माद्दत्तः । केनापि प्रकारेणोत्यापितः कुतो न । यत एतद्भवतो
महादूषणं जातं । यदि राजा ज्ञास्यति तदा महानर्थो भावी 1
श्रेष्टिना प्रोक्तं । मया भवतामग्रे पूर्वमेवोक्तं यदुतायं लंघनैर्मरि
20
-
ष्यति । भवद्भिश्च प्रोक्तं । मरिष्यति तदा म्रियतां । इति भवद्वचसा
मया नोत्याथापितः । अतः कारणादागच्छ । तत्स्वरूपमारक्षकादीनां
ज्ञाप्यते । अन्यथा ते लोकेभ्यो वार्ता तां श्रुत्वानर्थ करिष्यति । ततो
मित्रेण चिंतितं । एतस्यान्यायकारिण: साहाय्यान्ममापि दंडादि भवि-
व्यति । ततः सकाल एव पलायनं श्रेयः । इति विचिन्त्य प्रोक्तं ।
भोः श्रेष्टिन् त्वमग्रतश्चल । अथाहमागच्छामि । इति श्रेष्टिनि चलिते
स नष्टः । ततः श्रेष्टिना चिंतितं । अहो संप्रति कष्टं 1 मित्रमप्य-
मित्रोभूत् । ततः श्रेष्टिनारक्षकमंत्रिणोरिदं स्वरूपं प्रोक्तं । ताभ्या-
मपि श्रेष्टी तथैव" भृशमुपालब्धः । ततो राज्ञः प्रोकंक्तं । ततो
राज्ञाप्युक्तं । भोः श्रेष्टिन् मन्नगरे त्वमेव मुख्यः सर्वमर्यादास्थानं
39 बहुमान्योप्येवमन्यायं कुरुषे । तदा को नाम न्यायी भविष्यति ।