This page has not been fully proofread.

!
 
III. Text of Bharatakadvátrimsika,
 
21
 
12
 
13
 
14
 
15
 
तदा बलात्कारेणाप्येनां त्वद्भार्या लात्वैव तव गृहावास्यामि नान्यथा ।
इत्युक्त्वा तहे लंचितुमुपविष्ट: । तदा श्रेष्टिना विरूपवचनैर्बह
धिकृतोपि कथमपि नोत्तिष्ठति । बहूनि लंघनानि च जातानि ।
तदा श्रेष्टिनातिहितमित्रारक्षकर्मचिनृपा विज्ञप्ताः स्वभार्यामार्गणव्य
* तिकरं । तदा तैः सर्वैरप्युक्त । भोः श्रेष्टिन् सर्वथा त्वया स्वजाया"s
नार्पणीया । अचं मूर्ख: कापि बाते शयितः । तेनालमालं " लपति ।
श्रेष्टिोक्तं । स घरिष्यति । तदा किं । मित्रादिभिरुक्कं ।
संप्रत्येव म्रियतां । न भवतः किमपि दूषणं । एवं हि भार्या: प्रार्थ्य-
16
 
10
 
4
 
20
 
21
 
माना: किं केनापि दीयते । एवं श्रुत्वा श्रेष्टी हृष्टः । ततय बहुलं-
40 घनमयेन श्रेष्टिनाचिंति । मृतेस्मिन् किमेते मित्रादयो वाङ्मात्रसारा
मम सहाया भविष्यंति न वेति विलोकयामि " । यतः ।
अनागतं यः कुरुते स शोभते । न शोभते यः कुरुते त्वनागतं " 1
बने वसंतस्य जरा ह्युपागता । बिलस्य वाचो न कदापि निर्गताः ॥ १ ४
 
24
 
38
 
.29
 
20 a
 
इति" परीक्षायै पूर्व श्रेष्टिना मित्राग्रे प्रोक्तं । भो मित्र स
ॐ जटी बुभुक्षया मृतः । किं करिष्यते । सार्धमागच्छ । आरक्षकस्य
कथ्यते 26
। तदा मित्रेणोक्तं । श्रेष्टिन् त्वया न" युक्तं कृतं । एवं तु
कस्माद्दत्तः । केनापि प्रकारेणोत्यापितः कुतो न । यत एतद्भवतो
महादूषणं जातं । यदि राजा ज्ञास्यति तदा महानर्थो भावी 1
श्रेष्टिना प्रोक्तं । मया भवतामग्रे पूर्वमेवोक्तं यदुताय लंघनैर्मरि
20 ष्यति । भवद्भिश्च प्रोक्तं । मरिष्यति तदा म्रियतां । इति भवद्वचसा
मया नोत्यापितः । अतः कारणादागच्छ । तत्स्वरूपमारक्षकादीनां
ज्ञाप्यते । अन्यथा ते लोकेभ्यो वार्ता नर्थ करिष्यति । ततो
मित्रेण चिंतितं । एतस्यान्यायकारिण: साहाय्यान्ममापि दंडादि भवि-
व्यति । ततः सकाल एव पलायनं श्रेयः । इति विचित्य प्रोक्तं ।
भोः श्रेष्टिन् त्वमग्रतश्चल । अथाहमागच्छामि । इति श्रेष्टिनि चलिते
स नष्टः । ततः श्रेष्टिना चिंतितं । अहो संप्रति कष्टं 1 मित्रमप्य
मित्रोभूत् । ततः श्रेष्टिनारक्षकमंत्रिणोरिदं स्वरूप प्रोक्तं । ताभ्या
मपि श्रेष्टी तथैव" भृशमुपालब्धः । ततो राज्ञः प्रोकं । ततो
राज्ञाप्युक्तं । भोः श्रेष्टिन् मन्नगरे त्वमेव मुख्यः सर्वमर्यादास्थानं
39 बहुमान्योप्येवमन्यायं कुरुषे । तदा को नाम न्यायी भविष्यति ।
 
35
 
80
 
3S
 
40
 
39
 
30