This page has been fully proofread once and needs a second look.



सा० ॥ 11 So here MS ॥ 12 MS ते श्रुत्वा ॥ 13 MS लोकाः ॥
31 1 MS तेन, then गंल add. by corr. in mg., then भोटयन्, य
being del., then पूर्वं ॥ 2 MS om. केति काकाः ॥ 3 MS सुवि-
चारेणाचिंति । तं, the I being deleted. This is, of course, a mis-
correction ॥ 4 MS तत्र for तथापि ॥ 5 MS om. न ॥ 32 1 MS
व्यां ॥ 2 MS प्रचुरे ॥ 3 MS श्रुत्वा ऽचिंतितं; see 3 ॥ 4 MS
गर्द्दभेन ॥ 5 MS ऊगंतिद्रो ॥ 6 MS om. मेषा; see notes ॥ 7 MS
corr. from ॰लिं दत्वा ॥ ॐ MS adds ॥ इति श्रीभरडकबचीसीकथा
संपूर्ण: ॥ यादृशं पुस्तके ॥
 
-----------------
 
 
III. Text of Bharaṭakadvātrimśikā.
 
अर्हम् ॥ श्रीशारदायै नमः ॥ 1 Introduction.
 
देवदेवं नमस्कृत्य श्रीगुरूंश्च यथाश्रुतं ।
द्वात्रिंशद्भरटकानां लिख्यते कौतुकात्कथाः ॥ १ 1
 
इह हि जगति सर्वैरपि श्रेयोर्थिभिः पुंभिर्निः श्रेयसावाप्तये सदापि
सदाचरणज्ञानप्रगुणैर्भाव्यं । सदाचरणपरिज्ञानं च मूर्खजनचरितं
यत्तत्स्वबुद्धिकल्पितवस्तुप्रवर्तमानर्थदर्शनेन व्यक्तीभवति । अतस्तद्व्यक्तये
मूर्खचरितपरिहाराय च भरटकद्वात्रिंशिका प्रारभ्यते । यथा ॥
 
समे कार्ये हि सर्वस्य सर्वे संति सहायका: ।
विषमे न पुनः कश्चित् धनदश्रेष्टिनो यथा ॥ १ 2
 
तथा हि ॥ भरतेत्र श्रीश्रीपुरे पुरे महीपतिर्नृपतिरभूत् । तत्र
च स्वधनजितधनदो धनदो नाम श्रेष्टी वसति स्म समस्तपुरप्र-
धान : । तस्य स्वरूपनिर्जिताशेषविद्याधरीरूपा सुरूपा नाम जायास्ति
श्रेष्टिनः श्रेष्टप्रीतिपात्रं । एकस्मिन्दिने तस्य श्रेष्टिनो गृहे झगटको
नाम भरटको भिक्षायै समायातः । तस्य च भिक्षां ददत्या: सुरू-
पाया रूपातिशयविस्मयाच्चिरतरं चक्षुषी विकास्य निभालयंतं भौ-
तिकं दृष्ट्वा श्रेष्टी रुष्टः प्रोवाच । अरे मूर्ख भिक्षुकाधम दुराचार
कस्मादतिमाचं मद्भार्यां विलोकयसि । ततः सोपि रुष्टः सन्वक्ति ।
रे श्रेष्टिन् यदि स्वभावाद्भिरूपयंतं निर्दोषमपि मां सेर्ष्यतयाधिक्षिपसि