This page has been fully proofread once and needs a second look.

20 The thirty-two Bharataka stories.
 

 
सा० ॥ 11 So here AIMS ॥ 192 MS ते श्रुत्वा ॥ 2 13 MS लोकाः ॥

31 1 MS तेन, then गंल add. by corr. in mg., then भोटयन्, य

being del., then पूर्वं ॥ 2 llsMS om. केति काकाः ॥ 3 MS सुवि-

चारेणाचिंति । तं, the I being deleted. This is, of course, a mis-

correction ॥
4 MS तत्र for तथापि ॥ 5 MS om. न ॥ 32 1 MS

व्यां ॥ =2 MS प्रचुरे ॥ 3 MS श्रुत्वा ऽचिंतितं; see
3 ॥ 4 MS
मेर्द्दभेन ॥ 5 MS ऊगंतिद्रो ॥ 6 MS om. मेषा; see notes ॥
7 MS
corr. from ॰लिं दत्वा ॥ ॐ MS adds ॥ इति श्रीभरडकबत्रीचीसीकथा

संपूर्ण: ॥ यादृशं पुस्तके
 
correction
 
4 MS
7 MS
 
D
 
20
 

 
-----------------
 
 
III. Text of Bharatakadvaātrimsśikaā.
 

 
अर्हम् ॥ श्रीशारदायै नमः ॥ 1
 
Introduction.
 
देवदेवं नमस्कृत्य श्रीगुरूंश्च यथाश्रुतं ।
 

द्वात्रिंशद्भरटकानां लिख्यते कौतुकात्कथाः ॥ १ 1
 

 
इह हि जगति सर्वैरपि श्रेयोर्थिभिः पुंभिर्निः श्रेयसावाप्तये सदापि '

सदाचरणज्ञानप्रगुणैर्भाव्यं सदाचरणपरिज्ञानं च मूर्खजन चरितं

यत्तत्स्वबुद्धिकल्पितवस्तुप्रवर्तमानर्थदर्शनेन व्यक्तीभवति । अतस्तद्व्यक्त ये

मूर्खचरितपरिहाराय च भरटकद्वात्रिंशिका' प्रारभ्यते । यथा ॥

 
समे कार्ये हि सर्वस्य सर्वे संति सहायका: ।
 
7
 
S
 

 
1
 
7
 

विषमे न पुनः कश्चित् धनदश्रेष्टिनो यथा ॥ १ 2

 
तथा हि ॥ भरतेत्र श्रीश्रीपुरे पुरे महीपतिर्नृपतिरभूत् । तत्र

च*
स्वधनजितधनदो' धनदो नाम श्रेष्टी वसति स्म ' समस्तपुरप्र-

धान : ' । तस्य स्वरूपनिर्जिताशेषविद्याधरीरूपा सुरूयापा नाम जायास्ति

श्रेष्टिनः श्रेष्टप्रीतिपात्रं । एकस्मिन्दिने तस्य श्रेष्टिनो गृहे झगटको '

नाम भरटको भिक्षायै समायातः । तस्य च भिक्षां ददत्या: सुरू-

पाया' रूपातिशय विस्मयाच्चिरतरं चक्षुषी विकास्य निभालयंतं भौ- 25

तिकं दृष्ट्वा श्रेष्टी रुष्टः प्रोवाच' । अरे मूर्ख भिक्षुकाधम " दुराचार

कस्मादतिमाचं मद्भार्थी"यां विलोकयसि । ततः सोपि रुष्टः सन्वक्ति ।

रे श्रेष्टिन् यदि स्वभावाद्भिरूपयंतं निर्दोषमपि मां सेर्ष्यतयाधिचिक्षिपसि
 
11
 
2
 
3
 
Introduction.