This page has not been fully proofread.

The thirty-two Bharataka stories.
 
सा० ॥ 11 So here AIS ॥ 19 MS ते श्रुत्वा ॥ 2 13 MS लोकाः ॥
31 1 MS तेन, then गंल add by corr. in mg, then भोटयन्, य
being del., then पूर्व ॥ 2 lls om. केति काकाः ॥ 3 MS सुवि-
चारेणाचिंति । तं, the I being deleted. This is of course, a mis-
4 MS तत्र for तथापि ॥ 5 MS om. न ॥ 32 1 MS
व्यां ॥ = MS प्रचुरे ॥ ● MS श्रुत्वा ऽचिंतितं; see
गमेन ॥ 5 MS ऊगंतिद्रो ॥ 6 MS om. मेषा; see notes ॥
corr. from ॰लिं दत्वा ॥ ॐ MS adds ॥ इति श्रीभरडकबत्रीसीकथा
संपूर्ण: ॥ यादृशं पुस्तके ।
 
correction
 
4 MS
7 MS
 
D
 
20
 
III. Text of Bharatakadvatrimsika.
 
अर्हम् ॥ श्रीशारदायै नमः ॥ 1
 
देवदेवं नमस्कृत्य श्रीगुरूंच यथाश्रुतं ।
 
द्वात्रिंशद्भरटकानां लिख्यते कौतुकात्कथाः 1
 
इह हि जगति सर्वैरपि श्रेयोर्थिभिः पुंभिर्निः श्रेयसावाप्तये सदापि '
सदाचरणज्ञानप्रगुणैर्भाव्यं सदाचरणपरिज्ञानं च मूर्खजन चरितं
यत्तत्स्वबुद्धिकल्पितवस्तुप्रवर्तमानर्थदर्शनेन व्यक्तीभवति । अतस्तद्व्यक्त ये
मूर्खचरितपरिहाराय च भरटकद्वात्रिंशिका' प्रारभ्यते । यथा ॥
समे कार्ये हि सर्वस्य सर्वे संति सहायका: ।
 
7
 
S
 

 
1
 
7
 
विषमे न पुनः कश्चित् धनदश्रेष्टिनो यथा ॥ १ 2
तथा हि ॥ भरतेत्र श्रीश्रीपुरे पुरे महीपतिर्नृपतिरभूत् । तच
च* स्वधनजितधनदो' धनदो नाम श्रेष्टी वसति स्म ' समस्तपुरप्र-
धान : ' । तस्य स्वरूपनिर्जिताशेषविद्याधरीरूपा सुरूया नाम जायास्ति
श्रेष्टिनः श्रेष्टप्रीतिपात्रं । एकस्मिन्दिने तस्य श्रेष्टिनो गृहे झगटको '
नाम भरटको भिक्षायै समायातः । तस्य च भिक्षां ददत्या: सुरू-
पाया' रूपातिशय विस्मयाच्चिरतरं चक्षुषी विकास्य निभालयंत भौ- 25
तिकं दृष्ट्वा श्रेष्टी रुष्टः प्रोवाच' । अरे मूर्ख भिक्षुकाधम " दुराचार
कस्मादतिमाचं मद्भार्थी" विलोकयसि । ततः सोपि रुष्टः सन्वति ।
रे श्रेष्टिन् यदि स्वभावाद्भिरूपयंतं निर्दोषमपि मां सेर्ष्यतयाधिचिपसि
 
11
 
2
 
3
 
Introduction.