This page has not been fully proofread.

४१
 
भल्लटशतकम्
 
अशक्तता अथवा तस्मिन् सम्भावना अयं लोभो वा उत इयम् अनव-
स्थितिः अथवा प्रद्वेष एव ।
 
-
 
यस्य कस्यचिन्निरतिशय गुणसमृद्धस्य दोषवद्भावेन निर्विष्णो विधिप्रत्याह-
सन्तोष इति । हे दुर्विधे ! त्वया चन्दनस्यानुरूपया सौगन्ध्या दिनाऽनुगुरगया त
एव सफलया साफल्यं प्राप्तया पुष्पश्रिया कुसुमसमृद्ध्या सम्बन्धो न कृत इत्येत-
दास्तां तिष्ठतु । खलु शब्दः प्रसिद्धौ । गुणवत्सम्बन्धस्य दुर्लभत्वादिति भावः ।
अननुरूपया सौगन्ध्यादिराहित्येनाननुगुणयाऽपि पुष्पश्रिया सम्बन्ध: कि कारणं
न कृतः ? कारणं तु न दृश्यत इत्यर्थः । सर्वस्यापि कार्यस्य कारणजन्यत्वेना-
वश्यकारणत्वेन भवितव्यम् । इत्येतदेव बहुधोत्प्रेक्ष्यते सन्तोष इत्यादिना ।
सन्तोषः किमेतावदेवास्य पर्याप्तम् अतः परं न विधेयमित्यलं बुद्धिः । किमश-
क्तता सामर्थ्याभावः किमु ? अथवेति पक्षान्तरम् । अस्मिन् चन्दनतरौ ।
असम्भावना अवज्ञा वा । वा शब्दो विकल्पे अयं परिदृश्यमानः अवधिभो वा ।
सर्वगुणप्रधानेऽस्माकं निर्गुणता भविष्यतीत्येवंरूपा लुब्धता वा । उत अथवा ।
अवस्थितिश्चञ्चलता । किमथवा प्रद्वेषः । विरक्तत्वमेवेति न ज्ञायते ।
तत्कथ्यतामिति । सगुणानामपि निर्भाग्यत्वान्न पुत्रादिसमृद्धिरस्तीति भावः ।
 
अरे दुष्ट विधाता ! अनुरूप फल लाने वाली पुष्पसमृद्धि की बात तो दूर
रही, तुमने अननुरूप (सुगन्धरहित फूलों की सम्पत्ति से भी) चन्दन को युक्त नहीं
किया ! क्या तुम्हें सन्तोष हो गया था, या सामर्थ्य नहीं था या उसके प्रति
दरभाव नहीं था या लोभ आ गया था या चंचलता ग्रा गई थी या उसके
प्रति द्वेष हो गया था ?
 
यहाँ चन्दन में पुष्पश्री के प्रभाव रूप कार्य के लिए सन्तोष आदि क
पदार्थों की कारणता होने से काव्यलिङ्ग अलङ्कार है । प्रस्तुत वाच्य चन्दन-
वृत्तान्त से प्रस्तुत व्यङ्ग्य परम वैभवशाली किन्तु सन्तानहीन व्यक्ति की
प्रतीति होने से यहाँ अप्रस्तुतप्रशंसा अलङ्कार है ।
 
O crue ! creator ! leave aside the congruent wealth of flowers
and fruits, why did you not create even incongruent flowers and
fruits for a sandal tree? Were you self contented or had you no
capability or had you no liking for it or did you become greedy
or fickle-minded or did you have some enemity with it?
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri