This page has not been fully proofread.

४०
 
भल्लटशतकम्
 
किं
 
कृताः। आसेर्धातो र्धात्वर्थनिर्देशे ण्वुल् वक्तव्य इति ण्वल्प्रत्ययः दंष्ट्राणां
कोटिषु यद्विषं तस्य उल्का ज्वाला तथा करणेन । प्रहर्तुः छेदकस्य तस्य पुरुषस्य ।
प्रतिकृतं प्रतीकारो न कृतश्चेत्तर्हि तेनैव चन्दनेन राजा च प्रतीयते । स तु
केन हेतुना । दलशः खण्डशः । न याताः स्थ न गतवन्तः । स्वामिनि समीपमा-
पन्ने सति भृत्येन तावत्प्रतीकारो विधेयः । नो चेत् तेनैव सहोषित्वा नापनेनापि
भाव्यमित्यर्थः । समरे राजानं विसृज्यागतान् योधान् प्रत्यस्यावसरः ।
 
हे सर्पो ! दुःखी मित्रों वाला वह चन्दन वृक्ष काट दिया गया है और तुम
(उसके पास से भागका गये हो । प्रतिदिन वहाँ ग्राम से बैठना और
आनन्द मनाना तुम्हें भूल गया ? यदि तुम उस पर प्रहार करने वाले से अपनी
दाढ़ों के ज़हर की ज्वाला से बदला न ले पाए तो उसके साथ वहीं टुकड़े टुकड़े
क्यों न हो गये ?
 
यहाँ अप्रस्तुत वाच्य सर्पवृत्तान्त से प्रस्तुत व्यङ्ग्य उस दुष्ट सेवक की अभि-
ब्यञ्जना है जो चिरकाल पर्यन्त अपने प्रभु के पास सुखपूर्वक रहने के बाद उसे
विपत्तिकाल में छोड़कर भाग खड़ा हुग्रा है । अतः अप्रस्तुतप्रशंसालङ्कार है।
 
Have you
 
O serpents! the sandal tree, with its friends satisfied, has
been cut down and you have run away ( from it).
forgotten the continuous enjoyments and comfortable sittings
which you daily had there? If you could not take revenge, with
your hot flamed poison on fangs on those who stroke on it,
why did you not turn yourselves into pieces along with that tree?
सन्तोषः किमशक्तता किमथवा तस्मिन्नसम्भावना
 
लोभो वायमुतानवस्थितिरियं प्रद्वेष एवाथवा ।
आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुविधे
सम्बन्धोऽननुरूपयाऽपि न कृतः किं चन्दनस्य त्वया ॥ ३६॥
 
(हे) दुविधे ! अनुरूपया सफलया पुष्पश्रिया चन्दनस्य सम्बन्धः
• खलु आस्ताम् (किन्तु अनुरूपयापि (पुष्पश्रिया चन्दनस्य) सम्बन्ध :
त्वया किं न कृतः ? (अत्र को हेतुः ?) किं सन्तोष: (सञ्जातः) ? किम्
 
1. अ, क, म; रयं ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri