This page has not been fully proofread.

भल्लटशतकम्
 
बचाने वाला होता है ? या रसायन की तरह दीर्घ आयु को देता है ? (अर्थात्
नहीं देता ।)
 
यहाँ प्रस्तुत वाच्य तालवृत्तान्त से प्रस्तुत व्यङ्ग्य अतिकृपरण व्यक्ति की
प्रतीति होने से अप्रस्तुतप्रशंसा अलङ्कार है ।
 
३६
 
This fool wicked palm tree which has been cursed by travel-
lers, bears fruits after passing of one hundred years. Is this fruit,
obtained after such a long time, able to save from death like
ambrosia or is it able to give long life like a life prolonging
chemical ?
 
छिन्नस्तृप्त 'सुहृत् स चन्दनतर्फ्यू पलाय्यागता
 
भोगाभ्याससुखासिका: प्रतिदिनं ता विस्मृतास्तत्र वः ।
दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तु'र्न चेत्
 
किं तेनैव सह स्वयंन लवशो' याताः स्थ भो भोगिनः ॥३५॥
 
भोः भोगिनः ! तृप्तसुहृत् स चन्दनतरुः छिन्न: (अथ च ) यूयं पलाय्य
आगताः । तत्र ताः प्रतिदिनं भोगाभ्याससुखासिकाः वः विस्मृताः ।
भवद्भिः चेत् दंष्ट्राकोटिविषोल्कया तस्य प्रहर्तुः न प्रतिकृतम् (तहि)
तेनैव सह स्वयं किं लवशः न याताः स्थ ?
 
यः कश्चित् खलः प्रभुमाश्रित्य सुखेन बहुकालमुषित्वा तस्य व्यसनसमुत्पत्तौ
तत्प्रतीकारक्षमोऽपि किञ्चिदप्यपरिहृत्यान्यतोऽपसरति तं प्रत्याह- छिन्नेति ।
भो भोगिनः हे सर्पा: विषयिरगश्च प्रतीयन्ते । तप्ता दग्धा सुहृदः सुखीभूताः
समीपस्था वृक्षा यस्य स तथोक्तश्चन्दनतरुः । राजा च प्रतीयते । छिन्नः छेदं
प्रापितः । यूयं भवन्तोऽपि पलाय्य पलायनं कृत्वा आता गतवन्तः । तत्र
चन्दनतरौ राशि च प्रतिदिनं सर्वदा तास्तथाविधाः । वो युष्माकं भोगानां
विषयाणामभ्यास आवृत्तिः । अथवा भोगस्य सर्पकायस्य त्रावृत्तिवेंटनम् । ते
सुखासिका: सुखरूपाः आसनानि स्थानानीति यावत् । विस्मृताः न चेत्स्वी-
1. म', ह, तप्तसुहृत् अ, क, ह
 
2. अ, म, ह; यस्मै क
 
3. क, म1 ह; प्रहर्तुं अ
 
4.
 
म; दलश: ध्र, क, ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri