This page has not been fully proofread.

भल्लटशतकम्
 
यहाँ चन्दन में पुष्पफलाभाव उसके काटने में हेतु है अतः काव्यलिङ्ग है ।
अप्रस्तुत वाच्य चन्दनकुठारवृत्तान्त से प्रस्तुत व्यङ्ग्य सुजन ( के प्रति अपकार-
पूर्ण) वृत्तान्त की प्रतीति होने से प्रस्तुतप्रशंसा है। इन दोनों अलङ्कारों के
एक ही आश्रय में रहने से एकवचनानुप्रवेश सङ्कर है ।
 
O Creator ! as you have not created even a few flowers or
fruits on the sandal tree how could this unjust deed be justified?
We are ashamed at the very start for approaching with big
axes (in order to cut it).
 
लब्धं चिरादमृतवत्किममृत्यवे स्याद्
'दीर्घं रसायनवदायुरपि
 
एतत्फलं
 
यदयमध्वगशापदग्ध:
 
स्तब्धः खलः फलति वर्षशतेन तालः ॥३४॥
 
प्रदद्यात् ।
 
: अध्वगशापदग्धः स्तब्धः खलः अयं तालः यत् वर्षशतेन फलति ।
चिरात् लब्धम् एतत् फलं किम् अमृतवत् प्रमृत्यवे स्यात् ( अथवा )
रसायनवत् दीर्घमायुः अपि प्रदद्यात् ? (न प्रदद्याद् इति भावः) ।
 
-
 
कठिनप्रकृतिरिति विलम्बदायित्वान्न सेव्य इत्याह - लब्धं चिरादिति ।
श्रध्वगानां छायार्थिनां तदभावेन निविण्णानाम् । पथिकानां शापेनाक्रोशेन दग्धो
विच्छायः स्तब्धो जडः । खलः कठिनोऽयं तालः । वर्षारणां वत्सरारणां शतेन
करणेन यत्फलति तत्फलं चिरात् बहुकालाल्लब्धम् प्राप्तम् । अमृतवत् सुधैव ।
अमृत्यवे मररणाभावाय स्यात् भवेत् । किमित्यत्र काकुः । रसायनवत् रसो वीर्यं
बलातिशयो ईयते प्राप्यते वृद्धादिभिर्वर्तनादनेनेति रसायनवत् रसप्रधानम् ।
विहङ्गेऽपि जराव्याधिरौषव इति विश्वप्रकाशः । दीर्घं निरवधिकम् । आयुर्जीवितं
प्रदद्यात् उत प्रत्युत दद्यात् । कि नेत्यर्थः । उत विशेषोऽत्रं विकल्पे । अमर्थ:-
तालफलोपभोगिना अमृतपायिनेव न मृत्युविजीयते रसायनपायिनेव नदीर्घ मायुर-
वाप्यते । तत्किमेतावन्तं कालमासित्वा परिशुष्यते । तदन्यत्रोपसर्तव्यमिति ।
 

 
1. अ, क, ह; मायू रसायनवदह्रशतं प्रदद्यात् म
 
2. प्र; आयुरुत क, ह
 
जो पथिकों के शाप से जला हुआ यह जड़ दुष्ट ताल वृक्ष सौ साल के बाद
फल देता है तो क्या देर से मिला हुआ इसका यह फल अमृत की तरह मृत्यु से
 
-
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri