This page has not been fully proofread.

भल्लटशतकम्
 
flowers, it is therefore, he has been deprived of the fruit (which
he could get otherwise).
 
चन्दने विषधरान् सहामहे वस्तु सुन्दरमगुप्तिमत्कुतः ।
रक्षितुं वद किमात्मगौरवं सञ्चिताः खदिर कण्टकास्त्वया ॥ ३२॥
 
चन्दने विषधरान् सहामहे सुन्दरं वस्तु कुतः अप्तिमत् ( स्यात् ?
किन्तु हे ) खदिर ! आत्मगौरवं रक्षितुं त्वया कण्टकाः किं सञ्चिताः ?
(इति) वद ।
 
घनिनस्सुजनस्य सकलोपकारकत्वेन शरीरसंरक्षाविधानमुचितमेव । तद्विल-
क्षरणस्य तु तदनुचितमित्याह - चन्दन इति । चन्दने चन्दनतरौ सुजनोऽपि
प्रतीयते । विषधरान् सर्वान् अन्यत्र दुष्टांश्च सहामहे सोढा स्मः । तत्र हेतुमाह -
सुन्दरं रमणीयं वस्तु कुतो हेतोररक्षितं रक्षाविहीनं स्यात् न कस्मादपीत्यर्थः । हे
खदिर ! मूढोऽपि प्रतीयते । आत्मनः स्वस्य सौष्ठवं रम्यतां रक्षितुं त्वया कण्टका
द्रुमाङ्गा दुष्टाश्च प्रतीयन्ते [ सञ्चिताः] सम्पादिताः । किमित्यत्र कि शब्दः प्रश्ने ।
यः स्वयमदातापि दौवारिकसूचकादिपरिवृतो भवति तं धिगिति भावः ।
 
चन्दन वृक्ष पर साँपों (के रहने) को तो हम सह लेंगे क्योंकि सुन्दर वस्तु
क्यों असुरक्षित रहे ? परन्तु हे खैर के वृक्ष ! तुमने अपने बड़प्पन की रक्षा के लिए
ये काँटे क्यों इकट्ठे कर रखे हैं १
 
यहाँ पूर्वार्ध में चन्दन में विषघर निवास सहन रूप कार्य के लिए सुन्दर
वस्तु रक्षणरूप कारण होने से काव्यलिङ्ग अलङ्कार है । अप्रस्तुत वाच्य चन्दन,
विषघर, खदिर तथा कण्टक वृत्तान्त से प्रस्तुत व्यङ्ग्य सकलोपकारक सुजन
घनी, दुष्ट संरक्षक, गुरगहीन कृपरण व्यक्ति तथा नीच रक्षक अर्थ की प्रतीति
होने से अप्रस्तुतप्रशंसा अलङ्कार है। इस प्रकार यहाँ काव्यलिङ्ग और अप्रस्तुत-
प्रशंसा में अङ्गाङ्गिभाव सङ्कर है ।
 
The presence of serpents on sandal tree, we do tolerate,
because why should not a beautiful thing be protected ? But O
Khadira tree! why have you collected these thorns to protect
your pride ?
 
1. क; सौष्ठवम् अ, म, ह
2. म±; घनिनः . . .
3. संशोधित
 
चन्दन इति यह अंश हू में नहीं
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri