This page has not been fully proofread.

३२
 
भल्लटशतकम्
 
यहाँ अप्रस्तुत वाच्य चिरीशङ्खवृत्तान्त से प्रस्तुत व्यङ्ग्य नीचगुरिणवृत्तान्त
की प्रतीति होने से सादृश्यमूला प्रस्तुतप्रशंसा अलङ्कार है ।
 
Let the cricket insect go on shouting loudly for a long time
after climbing up a tree on the roadside. The conch alone
receives respect for the quality of sound which fills the quarters.
 
शङ्खोऽस्थिशेषः' स्फुटितो मृतो वा
प्रोच्छ्वास्यतेऽन्यश्वसितेन' सत्यम् ।
किन्तूच्चरत्येव हि सोऽस्य शब्द:
 
श्राव्यो न यो यो न सदर्थशंसी ॥२८॥
 
प्रोच्छ्वास्यते (इत्यपि) सत्यम्। किन्तु उच्चरति एव । हि अस्य स
शङ्खः अस्थिशेषः स्फुटितः मृतः वा ( भवति) अन्यश्वसितेन (च)
शब्द: (एतादृशः अस्ति) यः श्राव्यः यः (च) सदर्थशंसी (अप) न ।
 
CC
 
यः कश्चिदज्ञतया स्वयं वक्तुमजानानः परमुखेन विवक्षति तं प्रत्याह-
शङ्खोऽस्थिशेष इति । शङ्ख कम्बुः । अस्थि कीकसं तदेव शेषो यस्य स तथोक्तः ।
• स्फुटितो विभिन्नश्छिद्रितो वा मृतः शकलितो वा भवतु । विपर्ययेऽपि स्व
आध्मायत इति यावत् । ण्यन्ताच्छ्वसतेः कर्मरिण लट् । सत्यं निश्चितम् । किन्तु
विशेषोऽस्ति । स शङ्खः उच्चरति ध्वनति । स शब्दोऽस्य शङ्खस्य सम्बन्धी न
परस्योच्छ्वसनेनैव प्रोच्छ्वास्यते
भवति किन्तु पुरुषसम्बन्धी । यः शब्दः श्राव्यः आकर्णनीयो न सदर्थशंसी
 
ध्वनितुमशक्यत्वादिति भावः । यस्मादन्यस्य
 
प्रशस्तार्थवाची वा न भवति । निजप्रतिभाविशेषाभावान्मूर्खो
त्यर्थः ।
 
ब्रवीति-

सम्यग्
 
दूसरों के श्वास से फूँका जाता है (शब्दायित होता है)। किन्तु फिर भी यह बोलता
शङ्ख अस्थिमात्र है, बीच से टूटा हुआ है या मरा पड़ा है, और सचमुच
जाता है। निश्चय ही इसका वह शब्द (ऐसा होता है) जो न तो श्रवणीय
सुनने योग्य होता है न ही किसी अच्छे अर्थ को बताने वाला होता है ।
 
1.
 
2.
 
3. अ; नक, म, ह
 
shi Shekhar Toshkhani Collection. Digitized by eGangotri
 
क; शङ्खोऽस्थिभेद: अ, म, ह
 
क; न्योच्छ्वसितेन अ, म , ह