This page has not been fully proofread.

भल्लटशतकम्
 
२५
 
यहाँ किसी नवयौवना सुन्दरी को देखकर नीच हरकतें करने वाले किसी
कामुक पुरुष की ओर संकेत किया गया है। यहाँ प्रस्तुत काकदधिवृत्तान्त से
प्रस्तुत कामुकरमरणीवृत्तान्त की प्रतीति होने से सादृश्यमूला अप्रस्तुतप्रशंसा
अलङ्कार है ।
 
If the one-eyed crow overwhelmed with pride on seeing an
open pot of fresh curd on a lonely road and instigated by hund-
reds of passions does not act according to his natural ways now,
when else will he do all those acts ?
 
'नृत्यन्तः शिखिनो मनोहरममी श्राव्यं पठन्तः शुका
वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा ।
पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना
सम्प्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते ॥२२॥
 
मनोहरं नृत्यन्तः प्रमी शिखिनः श्राव्यं पठन्तः (अमी) शुका: (च)
न वीक्ष्यन्ते । अथवा ते एव खलु इह रुषा वार्यन्ते एव । सम्प्रति
इष्टलाभकथनात् लब्धान्वयेन मायाविना अमुना बलिभुजा एतत्
पान्थस्त्रीगृहम् अनर्गलं भुज्यते ।
 
अविशेषज्ञस्य सेवायां कलाविज्ञानादपि चित्तानुवर्तनमेव प्रभवतीत्याह-
नृत्यन्तः शिखिन इति । मनोहरं नयनसुभगं नृत्यन्तः । मी शिखिनः । मधुर-
श्राव्यं श्रुतिमधुरम् । पठन्तोऽमी शुकाश्च न वीक्ष्यन्ते । पुनरपि त एव मधुराः
शुकाश्चानवसरज्ञतया वार्यन्त एव समुत्सार्यन्त एव तस्माच्चित्तावसरज्ञेन सेवा
कर्त्तव्या । मायाविना कपटनिपुरणेनामुना बलिभुजा इष्टलाभकथनादभीप्सित-
सिद्धयनुगुणं रवता लब्धान्वयेन लब्धप्रवेशेन बलिभुजा काकेन सम्प्रत्येतत्पान्थ-
स्त्रीगृहं गृहतोऽन्नपानादिकमनर्गलं स्वैरं भुज्यते । खण्डिताया मयूरताण्डवदर्शनेन
 
1. म1 में इस नृत्यन्तः शिखिनः से पूर्व निम्नलिखित श्लोक अतिरिक्त है—
रणद्भिः किं भेकै: श्रुतिकुहर कील । यितरवै-
बकैर्वा कि मूकैः परनिधन नित्यव्यसनिभिः ।
दिद चिरं
 
सरोराजख्याति
 
.…...
 
कुरु स्नेहं हंसैर्मधुरविरुतैश्चारुचरितंः ॥
 
2. अ, म, ह; एष सम्प्रति क
 
3. क, म1, ह; मानं विना अ
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri