This page has not been fully proofread.

·1
 
भल्लटशत कम्
 
११
 
असौ रविः वारिणि पततु, दिगन्तरं यातु, वह्नि विशतु, अथ क्षिति
व्रजतु । इयता अस्य सकललाकचमत्कृतिषु गुणेषु का क्षतिः ?
 
उत्तमस्यानुचितव्यसनापत्तावपि न कदाचित् स्वभावहानिर्भवतीत्याह-
पततु वारिणीति । वारिण्यपरसागरसलिले पततु । दिगन्तरं वा यातु वह्नि वा
विशतु । दिनान्ते स्वतेजो रविर्वह्नी निक्षिपतीति लोकवादः । अथो अथवा क्षिति
व्रजतु । भूमौ निमग्नो भवतुं । भूमिशब्देन भूम्यधोगत रसातलं प्रतीयते । रवि-
रसावेवमेव भवतु । तथाप्यन्य (स्य ) गुणेषु का क्षतिः । हानिर्न कदाचिदपीति ।
के गुणा इति चेत् सकललोकानां चमत्कृतयः सम्भावनास्ता एव गुणास्तेष्वेवेति ॥
 
यह सूर्यं चाहे समुद्र में जा गिरे, चाहे दूसरी दिशा को चला जाए, चाहे
में गिरे और चाहे भूमि के नीचे जाए, इतने से सारे संसार को चमत्कृत
करने वाले इसके गुणों की क्या हानि है ?
 
भाव यह है कि प्रतापशाली उत्तम मनुष्य कहीं भी जाए, कैसी भी आपत्ति
में पड़े, दूसरों को अपने गुणों से चमत्कृत कर देता है। यहाँ अप्रस्तुत रवि
वृत्तान्त वाच्य है और उससे प्रस्तुत व्यङ्ग्य सज्जनवृत्तान्त की प्रतीति होने से
अप्रस्तुतप्रशंसा अलङ्कार है ।
 
The sun may fall into the sea, may go to the other direction,
may enter the fire or may go into the earth, even then, its
qualities of lightening the world are not lessened.
 
सद्वृत्तयः सदसदर्थविवेकिनो ये
 
ते पश्य कीदृशममुं समुदाहरन्ति ।
'चौरासतीप्रभृतयो ब्रुवते यदस्य
 
तद् गृह्यते यदि कृतं तदहस्करेण ॥१०॥
 
ये सद्वृत्तयः
सदसद्विवेकिनः ते अमुं कीदृशम् समुदाहरन्ति ( इति )
पश्य । चौरासतीप्रभृतयः यदस्य ब्रुवते तद् यदि गृह्यते तत् ग्रहस्करेरण
 
कृतम् ।
 
यं सन्तः स्तुवन्ति निन्दन्त्यसन्तः स एव यशस्वीत्याह - सद्वृत्तय इति ।
 
1. म1, क; चोरा ह, अ
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri