This page has not been fully proofread.

भल्लटशतकम्
 
रमण करने वाली वेश्या सूत्र वाले अर्थात् धागे में पिरोये गये किसी आभूषण
से उठी हुई छोटी सी आवाज को सहन करने में अपने को असमर्थ पाती है ।
 
e
 
यहाँ श्री और अभिसारिका के विशेषणों में श्लेष है। सावयव उपमेय श्री
के ऊपर सावयव उपमान लक्ष्मी का आरोप हुआ है इसलिए यहाँ श्लेषा-
नुप्राणित साङ्गरूपक है । यहाँ श्री शब्द धनवान् व्यक्तियों का उपलक्षण है अतः
यहाँ रूढिमूला उपादानलक्षणा है ।
 
Just as a prostitute loosely sneaking her own way to people
of immoral character through very dark paths, does not tolerate
even the sound of threaded ornament, similarly the goddess of
wealth, Lakşmi, going on her own to wicked people in unjust
ways, does not brook even a few words of a wise person.
 
'माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां ह्रियां
 
स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते ।
तृष्णे त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना
 
यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न सम्मन्यते ॥८॥
 
माने न इच्छति, उपशमे वारयति, ह्रियां माम् लिखत्याम्,
स्वातन्त्र्ये परिवृत्य तिष्ठति, करौ व्याधूय धैर्ये गते (हे) तृष्णे त्वाम्
अनुबनता अमुना जनेन इयत् फलं प्राप्तं ( यत् पूर्वं ) यः पदा न स्पृष्टः
स एव चरणौ स्प्रष्टुं न सम्मन्यते ।
 
कश्चित् तृष्णातिशयेनानुचितकरणे प्रवृत्तोप्यलब्धर्णोऽब्रवीत् । माने नेच्छति
वारयत्युपशमे इति । तृष्णे त्वामहमनुबध्नामीति मया यदा कृतमासीत् तदा
मानश्च मत्सरः । माने नेच्छति नियतं मा गच्छेति निवारयति निरुन्धति स्वा-
तन्त्र्यमिति मां त्यक्त्वा गन्तुं प्रवृत्ते सति उपशमे चिरकालाभ्यस्तश्रुतसआते
मा गच्छ मा गच्छेति निवारयति निरुन्धति सति, ह्रियां लज्जायां पुरुषाणामलं-
कारभूतायां कथमयमेवंभूतां विपत्तिमनुभवतीति क्ष्मां भुवमधोमुखीभूय लिखन्त्यां
सत्यां, स्वातन्त्र्ये च परोपजीविताय विपरीते परिवृत्य पराङ्मुखीभूय तिष्ठति
 
1. अ, क, ह में यह श्लोक उपलब्ध; म1 में नहीं
2. अ क म; यत् ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri