This page has not been fully proofread.

मल्लटशत कम्
 

 
को उद्घाटित कर देते हैं ।
 
Why should not the words of great poets give immediately
those meanings for which they are meant ? Highly soft words of
great poets are forced to give other (suggestive) meanings also,
just as the thieves caught in connection with a theft have
to hand over immediately the stolen articles and are further
compelled to surrender other things also which they might
have stolen previously.
 
काचो मरिगर्मरिणः काचो येषां तेऽन्ये हि देहिनः ।
सन्ति ते सुधियो येषां काचः काचो मरिगर्मरिणः ॥४॥
 
येषां काचः मणिः मरिणः काचः ते हि देहिनः अन्ये । (वस्तुतः)
ते सुधियः सन्ति येषां काचः काचः (एव) मरिण : मणिः ( एव भवति ) ।
 
ये सदसद्विवेके जडा' असन्त एव ते ये तु जानन्ति त एव सन्त इत्याह-
काचो मणिर्मरिणः काच इति । येषां काच: मणिरिव रत्न इव प्रतिभाति
मणिरपि काच इव दृश्यते ते अन्ये देहिनो' ( हस्तचर ) णाद्यवयवस्य शरीरभारस्य
वोढार एव । न तु किंचित् प्रयोजनं तैः साध्यं येषां काचः काच एव मरिगर्म रिंग-
रेव प्रतिभाति ते तथाविधाः सुधियो भवन्ति । न सर्वत्र एतदुक्तं भवति येषां
दोषा दोषा एव गुणा गुणा एव ते तथाविधा बुद्धिमन्तो विमला भवन्तीति ।
 
जिन व्यक्तियों के लिए शीशा मणि है और मणि शीशा है वे निश्चय ही
दूसरे प्राणी हैं (अर्थात् मूर्ख हैं) । (वास्तव में) वे ही बुद्धिमान् हैं जिनके लिए
शीशा शीशा (ही) है और मणि मणि (ही) है (अर्थात् जिनकी दृष्टि में दोष
दोष ही हैं और गुण गुण ही हैं) ।
 
यहां काचः और मणि: इन दोनों व्यञ्जनसमुदायों की अनेक बार
आवृत्ति होने से वृत्त्यनुप्रास है । य् तथा त् वर्णों की अनेक बार प्रवृत्ति होने से
भी वृत्त्यनुप्रास है । "अनेकस्यैकधी साम्यमसकृद् वाप्यनेकधा । एकस्य सकृदप्येष
वृत्त्यनुप्रास उच्यते ॥" (सा०द० १०, ४) । यहाँ प्रस्तुत मरिणकाचवृत्तान्त से
 
1. ह; म2 में नहीं
2. ह; अन्यदेहिनः म
 
3. संशोधित पाठ
 
णाद्यवयवस्य म, ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri