This page has not been fully proofread.

परिशिष्ट
 
गृह्यन्ते । चन्दनानि भवन्तीत्यर्थः । शाखोट श्शरपत्रश्च कर्कश: कठिनच्यदः
इत्यष्टाङ्गनिघण् : पिचुमन्देश्च निम्बोऽकूटजशक्र इत्यमरः ।
 
१३१
 
४. ग्रावारणो मरगयो हरि र्जलचरो लक्ष्मीः पयोमानुषी
 
मुक्तौघाः सिकताः प्रवाललतिका शैवालम्भः सुधा ।
तीरे कल्पमहीरुहाः किमपरं नाम्नापि रत्नाकरो
 

 
दूरे कर्णरसायनं निकटतस्तृष्णाऽपिनो शाम्यति ॥१०६॥
विविधविभवातिसमृद्धो बन्धु देशान्तरे निवसतीति वार्ताश्रवरणमनोशं
भवति । कि चौत्सुक्येन... को नाम पिपासामपि स किञ्चिन्न परिहरतीत्याह-
ग्रावारण इति । यत्राम्भोधौ मणयो रत्नान्येव ग्रावाणः पाषाणाः हरिः विष्णु र्जल-
चरः सलिलवर्ती मत्स्यप्राय इति यावत् । लक्ष्मीः रमा तु पयोमानुषी जलवर्तिनी
मनुष्यस्त्री खलु । मनुष्याकारा: प्राणिनः सञ्चरन्ति । मुक्तौघा मौक्तिकसङ्घा
एव सिकता बालुका भवन्ति । प्रवाललतिका विद्रुमलता एव शैवाला भवन्ति
अमृतमेव अम्भो जलं भवति । किञ्च तीरे वेलार्या कल्पमहीरुहः सन्ति । अपर-
मन्यत् कि न किमपि प्रयोजनमित्यर्थः । अयमम्मोनिधि समुद्रः । नाम्ना अम्भो-
निधिनामधेयेन करणेन दूरे विदेशे । कर्णरसायनं कर्णयोः श्रवणयोः रसायनम् ।
रसो वीर्यं बलातिशयः । ईयते प्राप्यते व्याध्यादिनिवर्तनाद नेनेति रसायनमोषधि
विशेषः । रसायनं विहङ्गेऽपि जराव्याधिभिरोषध मिति विश्वः । रसायनं करर्णा-
मृतं भवति । श्वाव्यगुरणगरणो भवतीति यावत् । निकटतः समीपे स्थितानाम् ।
सार्वविभक्तिकस्तसिल् । तृष्णा पिपासायि नो शाम्यति शान्ता भवति । समुद्र
जलस्य क्षारतमत्वादित्यर्थः । शमे देवादिकत्वात् कर्तरि लट् । शमामष्टाना-
मित्यादिना दीर्घः ॥ १०७॥
 
५. त्यक्तेति ॥१००।
 
वदान्यात् सुलभं लाभमुत्सृज्य क्रूरं लोभिनं वा सेवमानो मूढ इत्याह-
त्यक्तेति । हे भ्रमर मधुप । दुष्टोऽपि प्रतीयते । मुग्धो मूढस्त्वम् । मुग्धं सौम्ये
नवे मूढे इति विश्व: । अनादरेणावज्ञया । अरविन्दमकरन्दं पद्मरागं त्यक्त्वा
परिहृत्य । किञ्जल्क कल्कपरिधूसरितान्तरेषु किञ्जल्क: केसर एव कल्को
मलम् । कल्कोऽस्त्री मलैनसोरित्यमरः । तेन परिघूसरितं परितो धूसरीकृतम् ।
अन्तरं मध्यं येषां ते तथोक्ताः । तेषु केतकीविकटसङ्कटेषु । केतक्या विकटं प्रभुतं
सङ्कटं सम्बाघो येषां ते तथोक्ताः । सङ्कटं स्यान्तु सम्बाध इत्यमरः । तेषु कण्ट-
केषु गण्डलुब्धसौरस्यलोभी सन् मुधा व्यर्थमेव घावसि स्वचरसि । हा हा
शब्दो विषादे नहि मद्यपायिनो विवेकोऽस्तीति भावः ॥१०॥
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri