This page has not been fully proofread.

भल्लटशतकम्
 
६. रणद्भिः कि भेकैः श्रुतिकुहर कीलायितरवै-
बैंक र्वा कि मूकैः परनिधननित्य व्यसिनिभिः ।
सरोराजख्याति दिद चिरं
 
कुरु स्नेहं हंसे मंधुरविरुतं श्चारुचरितैः ॥२२॥
 
(घ) 'म' प्रति ( गवर्न० ओ० मै० लाइब्रेरी, मद्रास) मैं अतिरिक्त
श्लोक तथा टीका :
 
१. श्रादाय – इत्यादि श्लोक ॥१०८॥
 
-
 
विविधोपायेन घनमर्जयित्वा लोभी तेन किञ्चिदपि पुरुषार्थं साधयितुम्
अजाना न एव व्यर्थयतीत्याह-आदायेति । अनेन परिदृश्यमानेन दुरर्णवेन कर्त्रा ।
अर्णवस्य दुष्टत्वं वक्ष्यमारणजलक्षारीकरणादिनेति द्रष्टव्यम् । परितः समन्ता-
दादाय स्वीकृत्य कि नाम प्रशस्तं कि सावितशित्यत आह निःसरणे वक्त्रे
प्रारम्भोपाययोरिति विश्वः । वारि सलिलम् । आह तु शब्दो व्यतिरेके । तज्जल-
क्षारीकृतं स्वसम्बद्धं लवणमर्धीकृतं वद्धम् । पातालस्य रसातलस्य कुक्षिरभ्यन्तर-
प्रदेश: । स एव विपदं रन्धं तत्र विनिवेशितं स्थापितं च । अनुनापभोगानहं
करोति राजादिभ्यो ददाति । अगाघे गर्ते निक्षिपति चेत्यर्शः । तत्र दुः । वस्त्
वस्तु व्यज्यते ॥१०८॥
 
२. कटु रटति वाचाटः स्थिर: टिट्टिभको यत्र ।
 
तत्रापसरणं युक्तं मौनं वा राजहंसस्य ॥२४॥
 
यत्र मूर्खो बहु प्रलपति तत्र विदग्घेन तूष्णीमासितव्यम् । ततो वा गन्त-
व्यमित्याह – कटुरटतीति । वाचाटी मुखरः । टिट्टिभको यष्टिको भष्टिको निकट-
र्ती समीपवर्ती स्थिरो भूत्वा कटु रटति परुपं शब्नायते तत्र राजहंसस्यापसररणम-
पगमनमन्यतो गभनं मौनं वा युक्तमुचितम् । तदुत्तरं न प्रयोजनम् ॥२४॥
 
३. किं तेनेति ॥
 
दुष्टप्रभुसेवया सेवकस्याकैञ्चन्यं तदवस्थमेव भवति । सरप्रभोः सेवया तु
निःस्वेऽपि स्नेन समीक्रियतं इत्याह — कि तेनेति । तेन तादृशेन सकलदेवताश्रय-
भूतेनेत्यर्शः । हेमगिरिरणामेरुणा रजताद्रिरणा कैलासेन वा कि न किमपि प्रयोजन-
मित्यर्थः । तत्र हेतुमाह - यो मेरुकैलासौ कर्मभूतावाश्रिताः परिप्राप्लास्तरवः शोभ-
नाश्च तादृशाः शाखिनः त एव तरवो भवन्ति । स्वगुणपरिवृत्ति न प्राप्नुवन्ती-
त्यर्थः । किन्तु मलयमेव मलयाख्यमेव नगाधिराजं पर्वतोत्तमं मन्यामहे जानी-
महे । मन्यते देवादिकात् कर्तरि लट् तदेवोपपादयति । यस्माद् यदाश्रिताः
शाखोट: निम्बकुटजा अपि शाखोट: खरपत्रतरुः । कर्णाटभाषायां मिटिलीति
प्रसिद्धिः । निस्ब: पित्रुमन्दः । कुटज: शऋतरुः । अपि शब्दात् खदिरादयो
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
!