This page has not been fully proofread.

परिशिष्ट
 
६. भावग्रस्तसमस्तचेतनमनो वैदग्ध्यमुग्धो जनः
 
कः स्पर्धामधिरोहति त्रिभुवने चित्रं त्वया तन्वता ।
भावानां सदसद्विवेककलनाभ्यासेन जीर्णान्तरं
 
दूरादेव न नाम येन हृदयं वोढुं कृतो दुर्ग्रहः ॥६८॥
 
७. विख्यातं विजयावहं रणभुवि व्याप्त शुभै लक्षण-
स्तं चेन्मुञ्चति कानने नरपतिस्तुङ्गं महान्तं गजम् ।
अश्वत्थाम्रक पुण्ड्रकेक्षुकदरालीस्वाद्य वंशाकुरान्
 
(ग) 'म' प्रति ( गवर्नमैण्ट प्रो० मै० लाइब्रेरी, मद्रास) में अतिरिक्त
श्लोक :
 
१. श्रामूलाग्रनिबद्ध कण्टकतनु निगन्धपुष्पोद्गम-
इछाया न श्रमहारिणी न च फलं क्षुत्क्षामसन्तर्परगम्
बम ! साधु सङ्गरहितस्तत्तावदास्तामहो
 
स्चैरं तस्य मनोरमे विचरतः का नाम हानिर्वने ॥ १०६ ॥
 
२. कृष्णं वपु र्वहतु चुम्बतु सत्फलानि
 
शून्येषु सञ्चरतु चूतवनान्तरेषु ।
पुंस्कोकिलस्य चरितानि करोतु कामं
 
४.
 
पृथक्
 
३. धीमन् ग्रस्त समस्तचेतनमनो वैदग्ध्यमुग्धो जनः
 
कः स्पर्धामधिरोहति त्रिभुवने चित्रं त्वया तन्वता ।
भावानां सदसद्विवेककलनाभ्यासेन जीर्णान्तरं
 
अन्येषामपि शाखिनां फलवतां गुप्तयै वृति जयते ॥३६॥
 
काकः कलध्वनिविधौ ननु काक एव ॥ १०४॥
 
नान्योऽन्यधामाक्रमणं विधेयम् ।
 
दूरादेव न नाम येन हृदयं सोढुं कृतो दुर्ग्रहः ॥ १००।
 
समास्थेयमियं स्थिति नौं
 
सरोरुहाणामिति कोशनाली
 
१२६
 
समाश्रितो श्रीगुरगमण्डलाभ्याम् ॥२६॥
 

 
५. प्रेङ्खन्मयूखनखशतशिखानिखात-
विख्यातवारणगणस्य
क्रोष्टा निकृष्टसरयासुतदृष्टिनष्टो
 
हरे र्गुहायाम् ।
 
धाष्ट्यात् प्रविष्ट इति कष्टमिहाद्य दृष्टम् ॥ १०५॥
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri