This page has not been fully proofread.

भल्लटशतकम्
 
५.
 
रे ध्वाङ्क्ष अतिरूक्षता वचसि ते कारणाक्षता क्षम्यते
लौल्यं नाम तवैव कात्र गणना दिग्विभ्रमश्चैव ते ।
सर्वं सोढमिदं स्वभावसुलभं वह्नेरिवोष्णं यथा
 
१२८
 
यस्त्वेवं विनयस्य कापि भवतो ग्रीवाननः सह्यते ॥२३॥
 
६. हे मारिणक्य तदेतदेव हि वरं यद् वा नरेगामुना
 
अन्तःसारनिरीक्षणव्यसनिना चूर्णीकृतो नाश्मना ।
तं परिचुम्बितं प्रति मुहु लढं पुनश्चवितं
निक्षिप्तं भुवि नीरसेन मनसा खेदं वृथा मा कृथाः ॥६६॥
 
(ख) 'क' प्रति ( काव्यमाला गुच्छक VI) में अतिरिक्त श्लोक :
१. अन्तः कर्कशता बहिश्च घटना मर्माविधैः कण्टकै-
श्छाया मण्डलसंस्पृशां तनुभृतामुद्वेजिनी संस्थितिः ।
तन्नामास्तु विधेरिदं विलसितं बरशाखिन् सखे
 
शाखा ते फलशाखिनामपि वृतिः सम्पत्स्यते भूरुहाम् ॥३५॥
२. एष श्रीमानविरलगुणग्रामणी र्नारिकेल-
च्छाया यस्य प्रभवति चिरं धर्मशान्त्यै जनानाम् ।
तेनाम्भोभिः कतिचन जना वासरांस्तर्पयध्वं
 
दास्यत्येतच्छतगुणमयं वारि मूर्ध्ना दधानः ॥३६॥
 
३. ग्रावारणो मणयो हरि र्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकता: प्रवाललतिका शैवालमम्भः सुधा ।
तीरे कल्पमहीरुहाः किमपरं नाम्नापि रत्नाकरो
 
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥५०॥
 
४. दानाथिनो मधुकरा यदि कर्णताल
 
दूरीकृताः करिवरेण मदान्धबुद्धया ।
स्वस्यैव गण्डयुगमण्डनेहानिरेषा
 
भृङ्गाः पुनविकचपद्मवने चरन्ति ॥१०५॥
 
५. प्रेङ्खन्मयूखनखशातशिखानिखात-
विख्यातवारणगणस्य हरे र्गुहायाम् ।
क्रोष्टा निकृष्टसरमासुत दृष्टिनष्ट-
धाष्टयः प्रविष्ट इति कष्टमिहाद्य दृष्टम् ॥१०४॥
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri