This page has not been fully proofread.

भल्लटशतकम्
 
१२४
 
अलङ्कार है ।
 
Looking at the delightful big flower of the silk, cotton tree,
the parrot thought that it would bear compatible fruits. With
this idea he served it. Luckily there appeared the fruit. When it
was ripe, there emerged some cotton from inside. That too was
suddenly blown away by the wind.
 
'सर्वप्रजाहितकृते पुरुषोत्तमस्य
वासे समस्त विबुधप्रथितेष्टसिद्धौ ।
चन्द्रांशुवृन्दविततद्युतिमत्यमुस्मिन्
 
हे कालकूट तव जन्म कथं पयोधौ ॥१०२॥
 
हे कालकूट ! सर्वप्रजाहितकृते, पुरुषोत्तमस्य वासे, समस्तविबुध-
प्रथितेष्टसिद्धौ, चन्द्रांशुवृन्दविततद्युतिमति अमुष्मिन् पयोधौ तव जन्म
कथम् ( अभूत् ) ?
 
महाकुलप्रभूतं यं कञ्चित्खलपमुपालब्घुमाह - सर्वेति । हे कालकूट महाविष !
खलोऽपि प्रतीयते । सर्वप्रजाहित करे सकललोकोपकारिणि । मौक्तिकाद्युत्त-
मवस्तुसद्भावादिति भावः । पुरुषोत्तमस्य विष्णोः सुजनस्य च वासे समाश्रय-
भूते समस्तविदुधप्रथितेष्टसिद्धौ समस्तानां सर्वेषां विबुधानां देवानां विदुषां च
प्रथिता इष्टस्यामृतादेः अभिलषितस्य च सिद्धिः - निर्वृत्तिर्यस्य स तथोक्तः
तस्मात् किं चन्द्रांशुवृन्दविततद्युति चन्द्रांशूनां चन्द्रकिरणानां वृन्देन निकरेरण
वितता विस्तृता या द्युति दर्दीप्ति र्यस्यास्तीति स तथोक्तः । तस्मिन्नमुष्मिन्
तथाविघे पयोधी क्षीरसागरे तवोत्पत्ति: कथमभूत् । न युक्तमित्यर्थः ।
 
हे हालाहल विष ! सारी प्रजा का हित करने वाले, भगवान् विष्णु के
निवासस्थान, सभी देवताओं के प्रसिद्ध प्रिय (मृत) का निर्माण करने वाले
औौर चन्द्रकिरणों के समूह की फैली हुई चमक से युक्त इस समुद्र में तुम्हारा
कैसे हुआ १ यहाँ तुम्हारा उत्पन्न होना जंचता नहीं है ।
 
जन्म
 
यहाँ प्रस्तुत वाच्य समुद्र में उत्पन्न होने वाले कालकूटवृत्तान्त से
 
1. म1, ह, म; अन्य प्रतियों में यह श्लोक अनुपलब्ध
 
2. संशोधित; म', ह में अनुपलब्ध
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri