This page has not been fully proofread.

भल्लटेशतकम्
 
कोटरगतं ताम्यत्तिमिरनिकरम् एनं क्षणात् आपास्यति ।
 
१२२
 
S
 

 
असावतीव लुब्धो गुणाढ्यश्चेत्यालोच्य प्रभुसेवनमर्थिव्यापारः किन्तु
समासन्ननिधनोऽयमिति न केनापि ज्ञायत इत्याह – अयं वारामेको निलय इति ।
तृष्णयाऽऽकाङ्क्षया तरलितं चञ्चलीकृतं मनो येषां ते तथोक्ताः । तैरस्माभिरयं
समुद्र एक एव वारां जलानां निलयः आश्रयः । यदुक्तम् – आकाशात् पतितं तोयं
यथा गच्छति सागरमिति । अनेन सकलजनाश्रय इति ध्वन्यते । इत्यस्माद्धेतो
र्रत्नाकर इति रत्नानां कौस्तुभादीनामाकरः उत्पत्तिस्थानमिति । अनेन
सुजनाश्रय इति ध्वन्यते । आकरो निवहोत्पत्ति स्थानश्रेष्ठेषु कथ्यते इति
विश्वः। जलनिधिः सागरः श्रितः सेवितः । तदनु निजकरपुटीकोटरगतं निजा
स्वकीया करपुटी करतलं सैव कोटरं रन्ध्रं तद्गतं प्राप्तं स तथोक्तः । अत एव
ताम्यत्तिमिरनिकरं ताम्यत् संतापमाप्नुवत् तिमिराणां मत्स्यादीनां प्राणिनां
निकरः समूहो यस्य स तथोक्तः । अनेन क्लिश्यदाश्रितजन इति ध्वन्यते । तमेनं
जलधं मुनिरगस्त्यः क्षणादेवमनेन प्रकारेण प्रापास्यति निश्शेषीकरिष्यतीति को
 
वा जानीते वेत्ति । न कोऽपीत्यर्थः ।
 
यह समुद्र जलों का एक गार है और रत्नों का खजाना है, ऐसा सोचकर
तृष्णा से व्याकुलमन होकर हमने इसका ग्राश्रय लिया या परन्तु यह कौन
जानता था कि अपने हाथ की अञ्जलि की खोह में समाये हुए और तड़फड़ाती
हुई बड़ी बड़ी मछलियों के समुदाय वाले इस समुद्र को मुनि गस्त्य क्षण भर
 
में ही पी लेंगे ?
 
यहाँ अगस्त्य मुनि के द्वारा समुद्र का पी जाना श्रापाततः असम्भव प्रतीत
होता है । समुद्रपान किया और अगस्त्य दोनों में विरोध है । अतः यहाँ
क्रिया के साथ द्रव्य के विरोध वाला विरोधाभास अलङ्कार है। इस विरोध
का परिहार यह है कि अपार सामर्थ्य वाले अगस्त्य मुनि के लिए समुद्र का
 
पान करना सम्भव था ।
 
This is the sole reservoir of waters, this is the storehouse of
jewels. We, with our minds tremulous with thirst approached the
ocean. But who did know that the sage Agastya would drink
it in a moment after putting it along with whole fish and
 
crocodiles, in the cavity made by his palms.
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri