This page has not been fully proofread.

भल्लटशतकम्
 
१११
 
दुष्टस्य वर्धनेनात्मनः परेषां च महत्यापत्तिरापतेदित्याह – कोऽयमिति । हे
पवन वायो ! तेजस्विव्रातसेव्ये तेजस्विनां निकरेण सूर्यादिना सेव्ये सदाश्रयणीये
नभसि गगनमार्गे अनेन पदद्वयेन महाप्रभुसमुचितमुन्नतं राज्यादिपदं प्रतीयते ।
लोकपादाहतीनां कृत्स्नस्य प्राणिवर्गस्य पादाहतीनां चरणाभिघातानां पदं स्थानं
पात्रमिति यावत् पांसुपूरं रजोनिकरं प्रतिष्ठामास्पदं स्थानं नयसि प्रापयसि
नयतेर्गत्यर्थत्वाद्विकर्मकत्वम् । पांसुपूर इत्यनेन तुच्छजन: प्रतीयते । तवायं
परिदृश्यमानः भ्रान्तिप्रकारो भ्रान्ते विपर्ययज्ञानस्य प्रकारो विशेषः कः
कीदृशः सर्वातिशायीत्यर्थः । सामान्यस्य भेदको विशेष प्रकार इति वृत्तिकारः ।
तर्ह्यनेन कि जातमित्यत आह - यस्मिन् पांसुपूरे । त्वयैव भवतैव नान्येनेत्यर्थः ।
उत्थाप्यमाने उन्नति नीयमाने सति । जननयनपथोपद्रवः जनस्य प्राणिवर्गस्य
नयनपथश्चक्षुर्मार्गः। तस्योपद्रवः क्लेशः । तावदास्तां साकल्येन तिष्ठतु । आसेः
कर्तरि लोट् । वपुषि सकलप्राणिशरीरे । एष परिदृश्यमानः कलुषतादोष: कलु-
षता मालिन्यं सैव दोषः । केनोपायेन शक्यः सोढुं शक्यो भवेत् । न केनापीत्यर्थः ।
एष त्वयेत्यत्र एतत्तदोः सुलोपोऽकोरनञ्समासे हलि इति सुलोपः । दुष्टस्तावत्केन-
चिदुन्नति नीयमान एवादावभिचारेण जनस्य चक्षूंषि प्रतिबध्य ततः सर्वाङ्गेषु
व्याधिमुत्पादयतीति भावः ।
 
(अ) वायु ! तेरी यह कैसी ज्ञान भरी रीत है जो (तुम) लोगों के
पैरों के आघातों (से कुचले जाने) के पात्र धूलिसमूह को देदीप्यमान (सूर्यादि)
ग्रहों के समूह के द्वारा सेवन करने (अर्थात् आश्रय लेने) योग्य प्रकाश में ले
जा रही हो। जिसके उठाये जाने पर (समस्त ) प्राणिवर्ग के चक्षुर्मार्ग (अर्थात्
आँखों में धूल भर जाने के ) क्लेश का उत्पात तो (भले ही) रहे (इसकी हमें
परवाह नहीं है किन्तु तुम्हारे) शरीर पर विद्यमान यह कालिख (पोतने) का दोष
किस उपाय से साध्य ( हटाये जाने योग्य अथवा सहने योग्य) हो पायेगा १ (अर्थात्
न तो हटाया जा सकेगा और न ही सहा जायेगा ।)
 
यहाँ प्रस्तुत वाच्य नेत्रों के लिए कष्टकारक पवन वृत्तान्त से प्रस्तुत
व्यङ्ग्य दूसरों को पीडा पहुँचाने वाले किन्तु स्वयं भी बदनाम और अशान्त
रहने वाले व्यक्ति के वृत्तान्त की प्रतीति होने से अप्रस्तुत प्रशंसा अलङ्कार है ।
 
O wind, what a strange behaviour is this? The dust which
deserves to be crushed by the feet of the people is being taken
by you to the high sky, a place for the luminaries! You may
not care for the obstruction in the sight of the people but what
1, म; इत्येतेन ह्
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri