This page has not been fully proofread.

भल्लटशतकम्
 
१०५
 
यः (मुनिः ) किल एकचुलुकेन अपारम् अब्धि पपी (सः) एप
घस्मरः तेषां सहस्रम् अपि पिबेत् । किन्तु इदं विकासिधाम्ना विना
न सम्भवति ? बत प्रोजस्विनाम् अन्तः स्थितं सत् अपि स्फुरितम् असत्
इव ( प्रतिभाति ) ।
 
महतामन्तरेण बलेनैव कार्यसिद्धिः न बाह्यैः साधनकलापैरित्याह—
किलैक इति । प्रक्षिप्तोऽयं श्लोकस्तथापि व्याख्यायते । यो मुनिः अगस्त्यः ।
 
निरवधिकम् । अब्धिं समुद्रमेकेन चुलुकेन करतलाभ्यन्तरेण करणेन
पपौ पीतवान् किल । किलेति वार्तायाम् । घसति भक्षयति सर्वमिति घस्मरो
वाडवाग्निः । संहाररुद्रो वा । सृघस्यदः क्मरच् इति क्मरच् प्रत्ययः । घस्मरो
भक्षकोऽमर इत्यमरः । तेषामब्धीनामपि सहस्रमविकृतं भयादिविकृतिरहित-
मेवेति क्रियाविशेषणम् । किलेत्यत्रापि किल शब्द प्राकृष्यते । इदं समुद्रपानम् ।
विकासिधाम्ना प्रसृतकरेण तेजसा विना न सभ्भवति । किन्तु न संघटते ।
किमिति काकुः । सूर्यादिवद् बाह्यप्रकाशरहितोपि सम्भवत्येवेत्यर्थः । तदेवोप-
पादयति — ऊर्जस्विनां तेजोऽतिशययुक्तानाम् । अन्तर्हृदये स्फुरितं तेजः स्फुरणं
सदपि विद्यमानमपि असदिव काष्ठादिगतवह्नयादिवदविद्यमानमिव स्थितं
भवति । यदाह कालिदासः
 
शमप्रधानेषु तपोधनेषु
 
गूढं हि दाहात्मकमस्ति तेजः । इति ॥
 
-
 
निश्चय से यह कहा जाता है कि जिस (अगस्त्य) ने एक चुल्लू में पर
समुद्र को पी लिया था ( वह ) यह (लोकप्रसिद्ध मुनि) भक्षक होने पर वैसे
हज़ारों को बिना विकृत हुए पी लेंगे । किन्तु यह (समुद्रपान उनके) अत्यधिक
विकसित (भीतर के) तेज के विना असम्भव होता । आश्चर्य है तेजस्वियों के
भीतर स्थित तेज उपस्थित होता हुआ भी अनुपस्थित सा ( दीखता है) अर्थात्
बाह्य रूप से तेजस्वी दिखाई देने वाला सूर्य समुद्र को नहीं सुखा पाता परन्तु
अन्तर्निहित तेज से युक्त गस्त्य मुनि के लिए यह सम्भव हो सका था ।
 
यहाँ अगस्त्य ऋषि के समुद्रपान रूप विशेष अर्थ का ओजस्वियों के भीतर
विद्यमान तेज रूप सामान्य वचन से समर्थन होने से अर्थान्तरन्यास तथा
सदप्यसदिव में सम्भावना होने से उत्प्रेक्षा अलङ्कार है ।
 
The saint who drank the limitless ocean as one handful (of
water) can drink easily, when willing to do so, thousands like
that. Is this (act of drinking the ocean) impossible without the
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri