This page has not been fully proofread.

भल्लटशेतकम्
 
दुर्बलः प्रबलसाध्यकर्मारम्भणेनापहासायतनमायासपात्रं च स्यात् । प्रबल-
स्त्वसाध्यमपि कर्मानायासेनैव प्रसाध्य सकलश्लाघनीयमहिमा भवतीत्याह-
अस्थानोद्योगेति । साधो अज्ञ मूढेति यावत् । भो शलभ पतङ्ग । समौ पतङ्ग-
शलभावित्यमरा। श्रस्थानोद्योगदुःखम् ग्रस्थाने अशक्यविषये य उद्योगः पुरुषकारः
तेन यदुःखं तत् जहिहि परित्यज । श्रोहाक् त्याग इत्यस्मात् लोट्प्रत्ययः । तत्र
हेतुमाह—नभो गगनम् । पङ्गुसंचारयोग्यम् । पङ्गुः पादशक्तिहीनः । तस्य
संचारयोग्यं संचरणार्हं न भवति । तस्मात् तवेयं जवाभ्यासदुर्वासना
वेगस्याभ्यासः परिचषः स एव दुर्वासना दुर्बुद्धिः श्रथवा जवाभ्यासनाय दुर्वासना
दुरभिनिवेशः । स्वायासायैव स्वस्य ग्राम श्रायासाय क्लेशाय एव
• विस्तारस्य या वेला मर्यादा तस्या अवहेलयाऽनादरेणामूलं मूलादारभ्योत्खाताः
प्रभूतसामर्थ्यवतस्तु न तथेत्याह – चटुलितस्य प्रचलितस्य भुवनाभोगस्य लोक-
समुत्पाटिताः । मार्गमनुगता: अनुमार्गम् । गरुडमार्गानुसारिण इत्यर्थः । ते च
ते आगतास्समागच्छन्तः संश्लिष्यायाता इति यावत् । ये गिरयः पर्वताः तैर्गुरवो
भारायमाणाः ते तथाविधाः । तार्क्ष्यपक्षाग्रवाताः । तार्क्ष्यस्य गरुडस्य ये पक्षाग्रेषु
वाता वायवः । देवस्य परमेश्वरस्याप्यचिन्त्याः चिन्तितुमशक्या भवन्ति ।
 
भवति ।
 
ईश्वरोऽपि स्मर्तुं न शक्नोति किमुतान्य इत्यर्थः ।
 
अरे भले परवाने । अनुचित स्थान पर परिश्रम करने का कष्ट छोड़ो ।
का अभ्यास करने की तुम्हारी यह दुःसाहस भरी इच्छा (तुम्हारे) अपने (व्यर्थ)
क्योंकि प्रकाश लंगड़े व्यक्तियों के चलने योग्य नहीं (है) । तेज़ी से चलने
परिश्रम के लिए ही होगी। (दूसरी ओर) हिलते हुए भुवनविस्तारक
उपेक्षा करने वाले तथा जड़ से उखाड़े जाकर मार्गों में आये हुए पर्वतों से भारी
बने हुए, गरुड़ के पंखों के ग्रभाग (से चालित) वे वायु विष्णु देव द्वारा भी
 
चिन्त्य होते हैं
 
१०२
 
भाव यह है कि दुर्बल व्यक्ति यदि अपने सामर्थ्य से बढ़कर क
उठाता है तो उसे व्यर्थं कष्ट उठाना पड़ता है। विशेष सामर्थ्य से
ही महान् कार्य कर पाता है। आकाश में तीव्र गति से चलने की क्षमता वायु
 
व्यक्ति
युक्त
 
में ही है जो पर्वतों को भी उखाड़ कर साथ ले चलता है ।
 
यहाँ जहिहि न हि नभः मैं हु औौर न् वर्णों की श्रावृत्ति है, भुवनाभोग में में,
वर्ण की अनेक बार प्रवृत्ति है और मूलोत्खातानुमार्गागतगिरिगुरवः में म्, ग्,
से स्वर व्यञ्जनों की प्रवृत्ति होने मे यमकालङ्कार है । स्थानोद्योगं जहिहि
र् वर्णों की प्रवृत्ति है अतः यहाँ वृत्त्यनुप्रास है । हेलावहेला में एक ही क्रम
पङ्गुसञ्चारयोग्यम् इस वाक्यार्थको हेतु रूप
 
इस वाक्यार्थ के लिए न हि नभः
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri