This page has not been fully proofread.

भल्लट शतकम्
 
१०१
 
यस्तु गवां पशूनां यूथस्य गरणस्य तिलक आसीत् । सम्प्रति इदानीम् । जात-
जरसः परिप्राप्तवार्धकस्यात एव धवलस्य शोणितक्षयेण शुभ्रत्वमापन्नस्य
गो: पशो वृषभस्येत्यर्थः । गोशब्देनोज्ञोऽपि ध्वन्यते । पुण्यं सच्चरितमुद्घोष्यते
संस्तूयते । पुरा मयैवं कृतमिति सर्वजनसमक्षं सङ्कीर्त्यत इत्यर्थः । तस्य तथाविधं
कष्टं निन्दितकृत्यं धिक् । आत्मस्तुतिरनाचारत्वेन परिहार्येति भावः ।
 
अकेले जिसने हमेशा बहुत ऊँचे नीचे रास्ते पर बड़े बड़े भार ढोयें, जिसने
अपनी गोशाला में कभी भी अन्य मतवाले साँड की हुकार नहीं सही और जो
बैलों के समूह का तिलक था, आश्चर्य है, अब बूढ़े हुए उसी सफेद बैल की
(बेचने के लिए) बोली लगाई जा रही है । धिक्कार है और यह बड़े दुःख की
बात है ।
 
'पण्यमुद्घोप्यते' इस वाक्य से बैल के भावी वध की व्यञ्जना से
प्रतीति होने के कारण यहाँ करुणरसध्वनि है । प्रस्तुत वाच्य बैल के वृत्तान्त
से प्रस्तुत व्यङ्ग्य आजन्म परोपकारी किन्तु वृद्धावस्था में दुर्दशाग्रस्त व्यक्ति की
प्रतीति होने से अप्रस्तुतप्रशंसा अलङ्कार है ।
 
How painful it is that the white ox who alone could carry
heavy loads on uneven roads, who could not tolerate the sound
of any other ox in the cowpen and who was the chief of all
oxen is now, on becoming old, being auctioned.
 
अस्थानोद्योगदुःखं' जहिहि नहि नभः पङ्गुसंचारयोग्यं
स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम् ।
ते देवस्याप्यचिन्त्याश्चटुलित'भुवनाभोग हेलावहेला -
मूलोत्खातानुमार्गागतगिरिगुरव'स्तार्क्ष्यपक्षाग्रवाता:
 
॥८६॥
 
(हे) साधो शलभ ! प्रस्थानोद्योग दुःखं जहिहि नभः हि पगु-
सञ्चारयोग्यं न (विद्यते ) । तव इयं जवाभ्यासदुर्वासना स्वायासाय एव ।
चटुलित भुवनाभोगहेलावहेलाः, मूलात्खातानुमार्गागत गिरिगुरवः ते
तार्क्ष्यपक्षाग्रवाताः देवस्य अपि अचिन्त्याः ( सन्ति) ।
 
1. अ, क, म±, ह, योगं म
 
2. अ, क, मे, ह, साध्यम् म
 
3. अ, म, म, ह; प्रचलित क
 
4. क, म, म, ह; गुरुगिरयस् अ
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri