This page has not been fully proofread.

१००
 
भल्लटात कम्
 
अतः सरलता के क्रम से सबसे पहले मृगचर्म धारण करने के व्रत का उसके
बाद अभ्रतोयकरिणका के व्रत का और सबसे अन्त में वाताहार व्रत का वर्णन
करना चाहिए था । यहां उसका क्रम उलटकर वर्णन किया गया है ।
 
The snakes have destroyed the world after taking it into
confidence by living on air only; those ( snakes) have been eaten
up by the peacocks who observe the hard vow of living on drops
of rain-water; the peacocks have been killed by the hunters
wearing the hard skin of camuru deer. Although aware of this
manifestation of hypocrisy, the foolish still have liking for such
qualities. (Quoted by Mammaṭa in Kavyaprakaśa in Doșapraka-
rana, 7.283.)
 
ऊढा' येन महाधुर: सुविषमे मार्गे सदैकाकिना
 
सोढो येन कदाचिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः ।
आसीद् यस्तु गवां गणस्य तिलक स्तस्यैव सम्प्रत्यहो
घिक् कष्टं धवलस्य जातजरसो गोः पण्य मुद्घोप्यते ॥८५॥
 
एकाकिना येन सदा सुविषमे मार्गे महाधुरः ऊढाः । येन निजे गोष्ठे
कदाचिदेव अन्यशौण्डध्वनिः न सोढः । यः तु गवां गरणस्य तिलकः
आसीत् । हो, सम्प्रति जातजरस: धवलस्य तस्य एव गोः पण्यम्
उद्घोष्यते (इति) धिक् कष्टम् ।
 
ऊढो येनेति । सुविषमे निम्नोन्नते मार्गेऽध्वनि । एकाकिना असहायेन
वृषभेरण महान् भारो यस्य स तथोक्तः । रथादिरित्यर्थः । धृतः धरतेः कर्मरिण
क्तप्रत्ययः । येन वृषभेणैव कदाचित् कस्मिंश्चित् काले निजे स्वकीये गोष्ठे
व्रजादौ । अन्यशौण्डध्वनिः अन्यस्यापरस्य यौवनदर्पातिशयमत्तस्य । मत्ते
शौण्डोत्कक्षीबा इत्यमरः । ध्वनिर्नादोऽपि न सोढः न क्षान्तः । कर्मणि क्तः ।
 
1. अ, क, म; ऊढो म2, ह
2. म1, म', ह; महाधुराः अ, क
 
3. क, म1, म े, ह; सोढा अ
 
4. अ, म1, ह; तिलकं क
 
5. क; पुष्यं अ, म, म±, हृ
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
.(
 
K