This page has not been fully proofread.

६२
 
भल्लटशतकम्
 
तो कीचड़ में उत्पत्ति सम्बन्धी प्रसिद्धि कैसी ? यदि ये गुण हैं तो छिद्र क्यों ?
हम तुम्हारी वास्तविकता समझ नहीं पा रहे हैं ।
 
यहाँ सरस, जाड्य, सरसता, ग्रन्थिमत्ता और चि आदि श्लिष्ट शब्दों का
प्रयोग किया गया है । सरस स्वभाव तथा जाड्य (शीतलता और मुर्खता )
आदि गुणों में विरोध दिखाया गया है इसलिए यहाँ श्लेषानुप्राणित विरोधा-
भास अलङ्कार है ।
 
O stalk of lotus! why are you so innert if your nature is so
sweet? Why are these knots in you if you are simple in nature?
Why is this story of your origin from mud if you are of holy
origin? Why these holes if you are full of merits? Your nature
is umcomprehensible indeed!
 
ये दिग्ध्वेव' कृता विषेण कुसृतिर्येषां कियद् भव्यते
लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति ।
व्यालास्तेऽपि दधत्यमो' सदसतोर्मूढा मरणीन्' मूर्धभि-
नचित्याद् गुणशालिनां क्वचिदपि भ्रंशोऽस्त्यलं चिन्तया ॥५०॥
 
ये व्याला विषेण दिग्ध्वा इव कृताः येषां कुसृतिः कियत भण्यते ?
द्विरसना: ये अनागसं लोकं हन्तुं रन्ध्रेषु जाग्रति सदसतो: मूढा ते
अमी व्यालाः अपि मूर्धभिः मरगीन् दधति । औचित्यात् गुणशालिनां
 

 
क्वचित् अपि भ्रंशः नास्ति (इति) चिन्तया अलम् ।
 
गुणवान् निर्गुणैरपि नैरन्तर्येण पूज्यत इत्याह – ये दिग्ध्वेति । ये
भुजङ्गाः । व्याले भुजङ्गमे क्रूरे श्वापदे दुष्टजन्तुनि इति विश्वप्रकाशः । विषेण
गरलेन दिग्ध्वा विलिप्य कृता निमिता इव भवन्ति । येषां भुजङ्गमानाम् ।
कुसृतिः कुत्सिता सृति: कुसृतिर्वक्रगतिः । कियत् भण्यते कथ्यते ? वक्तुं न
शक्यते इत्यर्थ: । सृगतावित्यस्माद् धातोर्भावे स्त्रियां क्तिन् । अन्यत्र कुसृतिः
शाव्यम् । कुसुतिनिसृतिश्शाध्यमित्यमरः। द्विरसना: जिहाद्वयोपेताः । अन्यत्रा-
1. म], ह; दिग्ध्वैव अ, क
2. ने; वर्ण्यते अ; गण्यते क, म, ह
 
3. म ; ते विदधत्यमी अ, क, ह
 
4. म1; मूढा मणि अ, ह; चूडामणि क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri