This page has not been fully proofread.

६०
 
भल्लटशतकम्
 
तत्प्रत्यथितया
 
वृतः, भयात् सम्यक् स्वतन्त्रः तु न कृतः । स्वस्थः
तान् न निपातयेत् इति यथाकामं न सम्पोषितः । (एव) संशुष्यन्
एष पृषदंशः मूकस्थितोऽपि अत्र कि कुरुताम् ? कि बहुना ? अधुना
गृहपतेः गेहे चौरा: आखवः चरन्ति ।
 
यः कश्चित्स्वबाधानिवृत्तये यं कंचिद् बलिनं स्वीकृत्य स्वातिक्रमणभयेन तन्न
सम्पालयति तदा स्वीकृतस्य दुर्बलत्वेनारयो निष्प्रतिबन्धाः क्लेशयितुमारभन्त
इत्याह—तत्प्रत्यस्त्रतयेति तेषां मूषिकाणां प्रत्यथितया शत्रुत्वेन वृतः स्वीकृतः ।
भयात् दध्यादिघटविघटसम्भूतात् स्वतन्त्रोऽनियन्त्रणो नकृतः । सदा रज्ज्वादि-
बद्ध एव स्थापितः । स्वस्थ: सुखेन स्थापितः । यथा कामं प्रवृद्धः सन् तानाखून् न
निपातयेत् । पतेर्ण्यन्ताल्लिङ् । इत्यनेन हेतुना यथाकामं यथेच्छं न सम्पोषितः ।
ओदनादिप्रदानेन न वर्धित इत्यर्थः । अत एव संशुष्यन् क्षरणे क्षरणे कार्यमाप्नुवन्न
एष पृषदंशो मार्जार: । ओतुबिडालो मार्जार : पृषदंशक भुक् इत्यमरः ।
गृहपगृहस्थस्थापि । अत्र गेहे । मूकः ध्वनितुमपारयन् स्थित । कि कुरुताम् ।
न किमपीत्यर्थ: बहुना भूयसा (कथनेन ) किम् । न किमपि प्रयोजनमित्यर्थः ।
न्यादिभक्षका: । चरन्ति निश्शङ्काः प्रवर्तन्त इत्यर्थ: । आपत्सहायभूतानामात्म-
अधुनेदानीम् । आखो मूषिका: । उन्दुरुर्मूपिकोप्याखुटित्यमरः चौरा वस्त्रधा
निविशेषं परिपालयेत् । नो चेत्तेषां दौर्बल्येन पुनश्चापन्निष्प्रतीकारो भवेदिति
 
भावः ।
 
उन (चूहों का) शत्रु होने के कारण (इसे) चुना गया है, (दधि आदि की
हानि के) डर के कारण (इसे अच्छी तरह स्वतन्त्र भी नहीं किया गया है ।
सुखी और मज़बूत हुआ यह उन चूहों को नहीं मारेगा इस से
 
इच्छानुसार (भोजनादि प्रदान करके) पोषित नहीं किया गया
हुआ यह बिलाव चुप रहता हुआ भी यहाँ क्या करे। बहुत क्या कहें ?
 
(इसीलिए) सूखा
 
गृहस्वामी के घर में चोर चूहे विचरण कर रहे हैं ।
 
यहाँ प्रस्तुत वाच्य विडाल और चूहों के वृत्तान्त
 
से
 
अपने
प्रस्तुत व्यङ्ग्य
 
घर में आश्रयप्राप्त बलवान् व्यक्ति से काम न लेने वाले स्वामी के वृत्तान्त
 
की प्रतीति होने से अप्रस्तुतप्रशंसा
 
अलङ्कार है ।
 
On account of being the enemy (of rats) the cat was accepted
but no proper freedom was given to it for the fear that it
•might not drop (the pots). It was not given proper 1
CC-0 Shashi Shekhar Toshkhan Collection Digitted by acidhet kill the mice.
 
with that fear that
 
nutrition
 
it