This page has not been fully proofread.

(₁
 
भल्लटशतकम्
 
तमेव कल्पयन् रचयन् स्खलति प्रमाद्यति । मतिमान्यादिति भावः । तथापि स
काचवणिक् पिशाचः कौस्तुभस्य मणिविशेषस्य रत्नोत्तमस्य । सपत्नानां प्रति-
पक्षाणां तत्सदृशानामिति यावत् । रत्नानां मरणीनाम् । निर्यत्नेन अनायासेन ।
गुम्फनको रचना । तत्तत्स्वरूपपरिज्ञानेन पृथक् करणमिति यावत् । तत्र पटुः
कुशलः यो वैकटिको मणिकारः । मणिकारो वैकटिक इति क्षीरस्वामी । तस्मिन्
विषये संजातया ईर्ष्यया असूयया अन्तश्चेतसि ग्रस्तः । समाक्रान्तो भवति ।
परेष्वसूया स्वनाशायैव सम्पद्यत इत्यर्थः ।
 
क्षुद्रहृदय (नासमझ) और दुष्ट यह जो काँच का व्यापारी अपने कुल की
शिल्पकला को करने में भी लड़खड़ा रहा है ( उसका कारण यह है कि ) वह
रत्नों में उत्तम कौस्तुभमणि की होड़ करने वाले रत्नों को आसानी से गूंथने वाले
बौहरी के प्रति होने वाली ईर्ष्या से ग्रस्त है।
 
यहाँ अपने कुल के शिल्प में लड़खड़ाने रूप कार्य के लिए जौहरी में ईर्ष्या
रूप कारण होने से काव्यलिङ्ग अलङ्कार है । अप्रस्तुत वाच्य काचवणिक् तथा
वैकटिक वृत्तान्त से प्रेस्तुत व्यङ्ग्य अल्पज्ञ की बहुज्ञ के प्रति ईर्ष्या के वृत्तान्त
की प्रतीति होने से अप्रस्तुप्रशंसा अलङ्कार भी है ।
 
This narrow-minded (stupid) and wicked glass merchant
who is blundering in the craft which has attained perfection in
his family, is due to the fact that he is jealous of the jeweller
who easily strings together the rubies competing with
Kaustubha, the super-jewel.
 
5
 
6
 
तत्प्रत्यथितया' वृतो न तु कृतः' सम्यक् स्वतन्त्रो भयात्
स्वस्थस्तान न निपातयेदिति यथाकामं न सम्पोषितः ।
संशुष्यन्पृषदंश एष कुरुतां मूक: 'स्थितोऽप्यत्र किं
गेहे कि बहुनाऽधुना गृहप्तेश्चौराश्चरन्त्याखवः ॥७८॥
 
1. म3, विषयेन ह
 
2. म2, जातया ह
 
3. म; नीचो गुणिषु वृथैव असूययतीत्यर्थ: अथवा प्रस्त: भक्षितो भवति ह में
अतिरिक्त पाठ
 
4. क; तत्प्रत्यस्त्र तथा अ, म, ह
 
5. अ, ह; वृतो नु कृतकः कः धृतो न तु कृत: म1
 
6. अ, म 1; सन्तोषितः क, ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri