This page has not been fully proofread.

भल्लटशतकम्
 
कथन होने से और उसमें पुंस्त्वात् एवं पुरुषोत्तमेन पदों के श्लिष्ट होने से श्लेष-
मूलक अप्रस्तुत प्रशंसा है ।
 
६८
 
Though one may have to become devoid of manhood (val-
our), though one may go down to the lower region (lower
position), though one may become small due to a request, even
then one should protect the whole world (all the subjects). This
is the way shown by God Visnu (or the best of men, i.e., king).
 
The verse is quoted in Kāvyaprakāśā (X, 444) and Sāhitya-
darpaņa (X.60) as an illustration of aprastutaprasaṁsā based
on paronomasia. Here the poet describes the proper behaviour of
a king which is the matter in hand (prastuta) by describing the
behaviour of Vişņu who is not the matter in hand (aprastuta).
Vişnu had to assume the form of a damsel to destroy the
demons; he had to go down to the lower regions to raise up the
earth submerged under water and he had to request Bali for a
piece of land for three steps.
 
स्वल्पाशयः स्वकुल शिल्प विकल्पमेव
 
यः कल्पयन् स्खलति काचवरिण पिशाच: ।
ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न-
निर्यत्न गुम्फनक वैकटिकेर्ष्ययान्तः ॥७७॥
 
स्वल्पाशयः, पिशाचः यः काचवणिक् स्वकुलशिल्पविकल्पम् एव
कल्पयन् स्खलति स कौस्तुभमरणीन्द्रसपत्नरत्न निर्यत्नगुम्फन कवैकटिके-
या अन्तः ग्रस्तः विद्यते ।
 
यः स्वयं किञ्चिज्ञोऽपि सर्वज्ञेन सह स्पर्धा चिकीर्षति तद्विडम्बनायाह-
स्वल्पाशय इति । स्वल्पाशयो मन्दबुद्धिः यः काचवणिक् पिशाचः । काचो नाम
ओषरसारो वलयकरण्डादिः । तस्य वरिणक् ऋवित्र्यकर्ता । स पिशाच इवेत्यु-
पमितसमासः । पिशाच इव विगतविवेकत्वेन वणिगपि पिशाच इत्युक्तम् ।
स्वकुलस्य निजवंशस्य । शिल्पानां वलयादीनां विकल्पो विशेषभेद इति यावत् ।
 
1. क, म), ह; सिद्ध अ
2. क, म), ह; काचर्माण
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
-