This page has not been fully proofread.

भल्लटशतकम्
 
८६
 
एतत् बडिशं कि न दृष्टम् ?
 
कुशाग्र बुद्धिनापि दैवापतिता विपद् दुनिवारेत्याह
– कस्यानिमेषेति ।
वालिश: अज्ञः । शिशावज्ञे च बालिश इत्यमरः । तस्य संबोधनं बालिश । हे
मत्स्य जगति लोके दिवौकसां देवानाम् । लोकाहते देवताजनान् विहायेत्यर्थः ।
अन्यारादितरेत्यादिना ऋतशब्दयोगे पञ्चमी । कस्यापि प्रारिणन: । अनिमेषे
निमेषशून्ये । नयने चक्षुषी । विदिते प्रसिद्धे । देवतानामनिमिषनयनत्वं नान्य-
स्येत्यर्थः । ये अप्यनिमिषे नयने ते त्वया गृहीते स्वीकृते । मस्त्या अनिमेषा
इत्यादिप्रसिद्धिबलेन मत्स्यस्याप्य निमेषनयनत्वमित्यर्थः । अन्यत्र प्रवृत्तिनिवृत्ति-
रूपघर्मप्रतिपादके शास्त्रे एव नयनत्वेन स्वीकृत इत्यर्थः । ते इति तृतीयार्थेऽव्ययं
 
च वामनः । ते मे शब्दौ निपातेषु त्वया मया इत्यर्थे इति । तथा पिण्ड-
प्रसारितमुखेन पिण्डे बलिशाग्रे... मांसपिण्डेऽपि पिण्डाय वा प्रसारितं विवृतमुन्न-
मितं वा मुखमस्य येन स तथोक्तः । अन्यत्र पिण्डे परान्नादी प्रसारितमुखो वितृ-
ताननः । ते न त्वया अन्तः तालुस्थानं कुक्षि वा विशत् प्रविशदेतत् पुरोवति
बलिशं मत्स्यबन्धनम् अन्यत्र बलिशशब्देन बन्धकं पापं ध्वन्यते । कि कारणं
न दृष्टम् । कारणं तुन ज्ञायत इत्यर्थः । अतो बालिशत्वं तवोपपद्यत इति भावः ।
यदा प्राज्ञोऽप्यज्ञ इव दोषं न पश्यति तदास्यावसरः ।
 
हे मूर्ख मछली ! देवताओं के लोक (स्वर्ग) को छोड़कर और संसार में
किसके निर्निमेष (पलक न झपकाने वाले) नेत्र प्रसिद्ध है ? (अर्थात् अन्य किसी
को भी ऐसे नेत्र नहीं प्राप्त है)। निश्चय ही उन (पारदर्शी नेत्रों) को प्राप्त करके
भी (मांस अथवा अन्न के) पिण्ड (खण्ड, टुकड़े) को (पाने के लिए) मुँह फैलाने
वाली तुमने (अपने) भीतर प्रवेश करते हुए इस काँटे को क्यों नहीं देखा ?
 
यहाँ अनिमेष नयन होते हुए भी मुर्खतावश काँटे को न देख पाना ( हेतु के
होने पर फलाभाव ) इस रूप में उक्तनिमित्ता विशेषोक्ति है क्योंकि 'बालिश'
शब्द से कारण का कथन कर दिया गया है। प्रस्तुत वाच्य मत्स्यवृत्तान्त से
प्रस्तुत भूल करने वाले आपद्ग्रस्त चतुर व्यक्ति की व्यञ्जना से प्रतीति होने
से अप्रस्तुतप्रशंसा है ।
 
Except the gods who else has unwinking eyes? What is the
reason that even after getting such steady eyes, you, O foolish
fish, did not see the hook entering your inner portions through
your mouth opened for a ball of eatables.
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri