This page has not been fully proofread.

भल्ल टशतकम्
 
तस्याभरणमलंकारभूतम् तस्य । हेम्नः स्वर्णस्य तत्त्वं स्वरूपं विवेक्तुं येषां
महामतीनाम् । उपला निकषाश्मानः । परमम् उत्कृष्टं प्रमाणं हेतुर्भवति । प्रमाणं
हेतुमर्यादाशास्त्रयत्नप्रमातृषु इत्यमरः । ये गुणिनं निर्गुणेन सह तुलयितु-
मुद्युञ्जते तेऽतीव मन्दा इति भावः ।
 
५४
 
बहुत बार सोच विचार करते हुए भी (हम यह घात) नहीं समझ पाये हैं
कि उन परम बुद्धिमानों को किन नामों से पुकारें जिनके (लिए) सम्पूर्ण संसार
के आभूषण सोने के अपने (यथार्थ) रूप को पहचान करने के लिए पत्थर (ही)
 
श्रेष्ठ प्रमाण हैं ?
 
यहाँ 'महामतीन्' शब्द के प्रयोग से प्रशंसा के बहाने निन्दा किये जाने के
कारण व्याजस्तुति अलङ्कार है । अप्रस्तुत वाच्य हेमोपलवृत्तान्त से प्रस्तुत
व्यङ्ग्य विद्वन्मूर्खवृत्तान्त की प्रतीति होने से अप्रस्तुतप्रशंसा अलङ्कार है ।
 
Even after contemplating a lot we cannot understand by
which names should we call those highly intelligent people who
have accepted stones as the means of testing the quality of gold-
the ornament of the whole world.
 
संरक्षितुं कृषिमकारि कृषीवलेन
 
पश्यात्मनः प्रतिकृतिस्तृणपूरुषोऽयम् ।
स्तब्धस्य निष्क्रियतयास्तभियोऽस्य नून-
•मश्नन्ति गोमृगगरणा पुर' एव सस्यम् ॥७४॥
 
अकारि । (परम्) अस्य स्तब्धस्य निष्क्रियतया प्रस्तभियः गोमृगगरणाः
पश्य ! कृषीवलेन कृषि संरक्षितुम् आत्मनः प्रतिकृतिः अयं तृणपूरुषः
 
नूनम् अस्य पुरः एव सस्यम् प्रश्नन्ति ।
 
मिति । कृषीवलेन कर्षकेरण . . . र्षदोवलच्
 
• राष्ट्र दुर्बलामात्यादिस्थापनेन समृद्वराष्ट्राद्युपहतं स्यादित्याह- संरक्षितु
। वल इति दीर्घः । कृषिमात्मकृतां
 
संरक्षितुं पश्वादिभ्यस्त्रातुमात्मनः स्वस्य प्रतिकृति: प्रतिनिधीभूतः । अयं तृण-
पुरुषः तृणकृत: कृत्रिमपुरुषः । श्रकारि कृतः । करोतेः कर्मरिण लुङ् ।
 
स्तब्धस्या-
चेतनस्यास्य तृणपुरुषस्य निष्क्रियतया उच्चैः क्रोशादिव्यापारशून्यत्वेनास्त भयो
 
1. म), ह; पुनरेव अ, क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri