This page has not been fully proofread.

भल्लटशतकम्
 
यहाँ 'किमियता विवदामहे' इस काकु से 'न विवदामहे' इस अर्थ की प्राप्ति
होने से काकुवक्रोक्ति अलङ्कार है।
 
A centipede having hundred feet is unable to cross the
waters contained in a space covered by a cow's foot. Should we,
on that account, make this point debatable as to whether Hanu-
män having two feet could or could not cross the sea ?
 
८१
 
न गुरुवंशपरिग्रहशोण्डता न च महागुरगसङ्ग्रहरणादरः ।
फलविधानकथापि न मार्गणे किमि लुब्धकबालगृहेऽधुना ॥७१॥
 
गुरुवंशपरिग्रहशौण्डता न, महागुरगसङ्ग्रहणादरः च न । मार्गणे
फलविधानकथापि न ( अतः) अधुना इह लुब्धकबालगृहे किम् ?
 
लोभ ( युक्तो विगत) 3 विवेकश्च न कदाचिदपि सेव्य इत्याह - न गुरु-
वंशेति । लुब्धकबालगृहे लुब्धकस्य लोभिनो बालस्याज्ञस्य च गृहे गुरुवंशपरि-
ग्रहशौण्डता गुरुवंशानां महाकुलप्रसूतानां गुणाढ्यानां संग्रहणे सम्पादने
 
आरोपि च नास्ति । मार्ग अथ ( जनानां कृते ) फलस्याभिलषितार्थस्य
विधाने सम्पादने कथा वार्तापि नास्ति । तस्मादधुनेदानीमिह लुब्धकसन्नि-
धाने किमपि लब्धुं न शक्यते । अतोऽपसृत्यातो गन्तव्यमित्यर्थः । अन्योऽर्थोपि
निरूप्यते – लुब्धकबालस्य व्याघबालस्य गृहे मन्दिरे । गुरूणां महतां वंशानां
परिग्रहे शौण्डता समर्थता न, दीर्घाणां गुणानां धनुर्वीणां संग्रहणे चादरो
नास्ति । मार्गरणे शरे फलविधानस्य शल्यकरणस्य कथापि नास्ति । बालत्वेना-
समर्थत्वादिति भावः । तस्मादधुनेह व्याधबालगृहे न किमपि प्रयोजनमस्तीति
कश्चिच्चापार्थी विषीदति ।
 
व्याधबालकपक्ष-
न तो बड़े बड़े बाँसों का संग्रह करने की चतुराई है और न ही बड़ी बड़ी
( उत्तम श्रेणी की या लम्बी लम्बी) डोरियों के इकट्ठे करने में ही (इसकी) निष्ठा
या रुचि है; बाण (के अग्रभाग) में (लौह) फलक लगाने की तो बात भी
नहीं है (इसलिए) अब शिकारी बच्चे के इस घर में (ठहरने का ) क्या लाभ
 
1. प्र, क, ह; कथास्ति म
 
2. अ, ह किमपिक, म
3. संशोधित
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri