This page has not been fully proofread.

५०
 
भल्लटघातकम्
 
अवसिते समर्पिते भवतः । षो अन्तकर्मरगीत्यस्माद् यतिस्यतिमास्थामिति
किति इतीत्वम् । तृणमणिरपि तूरणलेशमपि गृह्णाति । नीचस्तु मानं वदान्यं
मन्यते । तस्मात्तयोविपुलाशयता अनुचितेत्यर्थः ।
 
तृणमणि और उसके समान मनुष्य - इन दोनों की उदारता को यथार्थ रूप
में क्या कहा जाए जिन दोनों के लेन देन छोटे से तिनके के खण्डों के हिस्सों
के समान सीमित होते हैं ?
 
यहाँ तृणमणि और मनुष्य के पृथक् पृथक् धर्म में प्रणिधानगम्य साम्य
( बिम्ब प्रतिबिम्बभाव) से निदर्शना अलङ्कार है ।
 
What can be said of the liberality of tṛṇamaņi and a man
like it whose giving and accepting of donations is limited to the
tip of a small straw ?
 
शतपदी संति पादशते क्षमा यदि न गोष्पदमप्यतिवर्तितुम् ।
किमियता द्विपदस्य हनुमतो जलनिधिक्रमणेविवदामहे ॥ ७० ॥
 
1
 
यदि शतपदी पादशते सति गोष्पदम् अपि अतिवर्तितुं न क्षमा (तहि )
किम् इयता द्विपदस्य हनुमतः जलनिधिक्रमणे विवदामहे ।
 
महतां कार्यं स्वसत्त्वेनैव सम्पद्यते न साधनान्तरैरित्याह – शतपदीति ।
शतपदी नाम पादशतेनोपेतः कश्चित् कीटविशेषः । पादानां चरणानाम् शते सति
विद्यमानेऽपि । गोष्पदमपि अत्यल्पदेशमप्यतिवर्तितुं लङ्घितुं न क्षमा न समर्था
खलु । खलु शब्दः प्रसिद्धौ । इयता एतन्मात्रेण द्विपदस्य पदद्वययुक्तस्य हनूमतो
मरुत्सुतस्य जलनिधिक्रमणे समुद्रलङ्घने विवदामहे विवादं कुर्महे नेत्यर्थः । अत्रायं
भावः - हनूमता द्विपदेनापि निरतिशयसत्त्वसंवलितत्वात् समुद्रोऽपि लचितः ।
शतपदी पादशशतेऽपि सत्त्वहीनत्वेनाल्पगोष्पदमपि न लङ्घितुं शक्नोति इति न
विवादास्पदमस्तीति । विवदामहं इत्यत्र भासनोपसम्भाषेत्यादिना तङ् ।
 
यदि कानखजूरा सौ पैरों के होने पर गौ के पैर जितने पानी को भी पार नहीं
कर सकता तो क्या इतने से ही हम दो पैरों वाले हनुमान् के समुद्र पार करने
के सम्बन्ध में झगड़ा करें ?
 
1. अ, म1, हः भुवि क
 
2. क, म, ह; जलधिविक्रमणे अ
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri