This page has not been fully proofread.

भल्लटशतकम्
 
(हे) हेमकार ! सुधिये ते नमः अस्तु यत् एवं दुस्तरेषु बहुश: परी-
क्षितुं त्वया काञ्चनाभरणम् अश्मना समं तुलाम् अधिरोप्यते ।
 
७८
 
यो विद्वन्मूख समौ पश्यति तं प्रत्याह –स्वर्णकारेति । हे स्वर्णकार नाडि-
न्धम ! नाडिन्धमः स्वर्णकार इत्यमरः । सुधिये बुद्धिमते तुभ्यं नमोऽस्तु । नमः
स्वस्तीत्यादिना चतुर्थी । सुधिये नमोऽस्त्विति सोल्लुण्ठनम् । यस्मात्कारणात्
दुस्तरेषु विवेषतुमशक्येषु विषयेषु बहुशो बहुवारं परीक्षितुं विमशतुम् बहुशः
परीक्षितुं काञ्चनयाभररणमश्मना तद्गुणहीनेन पाषाणेन समम् । त्वया
कर्त्रा । तुलां यन्त्रं समत्वञ्चाघिरोप्यते । रुहेयंन्तात् कर्मणि लट् । गुरुत्वलघुत्व-
परीक्षाप्रसङ्गे तेन सहाश्मानमपि तुलामारोपयसि तस्मादविशेषज्ञाय तुभ्यं
नमोऽस्त्विति कश्चिन्मूढ उपलभ्यते ।
 
.
 
हे सुनार ! बुद्धिमान् तुम्हें (हमारा ) नमस्कार ( स्वीकार ) हो । क्योंकि
कठिन (परीक्षा के) अवसरों पर बहुत बार परीक्षा लेने के लिए तुम्हारे द्वारा
सोने का आभूषण पत्थर के साथ तराजू पर चढ़ाया जाता है ।
 
यहाँ नमस्कार रूप कार्य का स्वर्णभूषण और पत्थर की परीक्षा लेना
रूप दुस्तर कारण बताया गया है, अतः काव्यलिङ्ग अलङ्कार है । सुनार को
यह स्तुति निन्दा रूप में परिणत होने से व्याजस्तुति है । हेमकार, काञ्चना-
भरण तथा अश्मा के अप्रस्तुत वाच्यवृत्तान्त से विद्वान् और मूर्ख को एक
जैसा समझने वाले प्रस्तुत राजा के वृत्तान्त की प्रतीति व्यञ्जना से होने के
कारण यहाँ प्रस्तुतप्रशंसा अलङ्कार भी है ।
 
O goldsmith! obeisance to you wise man, who in many hard
tests, puts on the balance gold ornaments along with the stones.
 
वृत्त एव स घटोऽन्धकूप 'यस्त्वत्प्रसाद'मपि नेतुमक्षमः ।
मुद्रितं त्वधमचेष्टितं त्वया तन्मुखाम्बुकरिणकाः प्रतीच्छता ॥६८॥
 
हे अन्धकूप ! यः त्वत्प्रसादमपि नेतुम् अक्षमः स घट: (रिक्तः )
वृत्तः एव । ( अथ च ) तन्मुखाम्बुकणिकाः प्रतीच्छता त्वया तु अधम-
चेष्टितं मुद्रितम् ।
 
1. अ, म, ह; कूपक क
2. भ; त्वां प्रसादं क, म, हृ
3. म, म, ह; परीप्सता क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri