This page has not been fully proofread.

भल्लटशतकम्
 
७३
 
in the whole year and this day was not whiled away by the
ancient and modern people so proudly and gracefully.
 
आबद्ध कृत्रिम सटाजटिलांसभित्ति'-
रारोपितो मृगपतेः पदवीं यदि श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य
 
नादं करिष्यति कथं हरिरणाधिपस्य ॥६३ ॥
 
आबद्ध कृत्रिमसटाजटिलांसभित्तिः श्वा यदि मृगपतेः पदवीम्
आरोपित: (स्यात् तर्हि सः) मत्तेभकुम्भतटपाटनलम्पटस्य हरिणाधिपस्य
 
नादं कथं करिष्यति ?
 
-
 
उत्कृष्टपदारूढोऽपि नीचः स्वभावं न परित्यजतीत्याह – आबद्धेति । आबद्ध-
कृत्रिमसटाजटिलांसभित्तिः । आवद्धाभिः समन्ताद् ग्रथिताभिः कृत्रिमाभिर्माया-
रूपाभिः सटाभिः स्कन्धरोमभिः वलिता नम्रा अथवा जटिला सञ्जातजटा
अंसभित्तिः स्कन्धस्थली यस्य स तथोक्तः । श्वा भषकः शुनको भषकश्च श्वा
स्यादित्यमरः । मृगपतेः सिंहस्य पदवीं स्थानमारोपितोऽपि तत्र स्थापितोऽपि
मत्तेभकुम्भतटपाटनलम्पटस्य श्रासक्तस्य मृगेन्द्रस्य नादं गर्जनं कथं करिष्यति
न कथञ्चिदित्यर्थः । विद्वद्वेषधारी विद्वत्स्थानं प्रापितोऽपि मूढो विद्वानिव न
वक्तुं शक्नोतीति भावः ।
 
यदि कंधों पर नकली सटा (बड़े बाल) लगा कर कोई कुत्ता शेर के पद पर
बिठा भी दिया जाये तो वह मत्त हाथी के कुम्भस्थल को फाड़ने में निपुण
शेर का नाद कैसे कर पाएगा?
 
यहाँ अप्रस्तुत वाच्य श्वमृगपतिवृत्तान्त से प्रस्तुत व्यङ्ग्य मूर्ख तथा
बुद्धिमान् के वृत्तान्त की प्रतीति होने से अप्रस्तुतप्रशंसा अलङ्कार है ।
 
If a dog, after putting artificial manes on its shoulders, is
placed on the position of a lion, how can it roar like a lion who
is capable of splitting the protuberance of an intoxicated ele-
phant ?
 
1. अ, क, म1; वृत्ति ह
 
2. म; वलितांस ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri